पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
[अ०४क्ष्लो]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


द्वयमुक्त्वा ब्रह्मवादिमतानुसारेण बाधपूर्वकं समाधिं कारणोच्छेदेन व्युत्थानशून्यं फलभूतं यज्ञान्तरमाह-

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ॥
आत्मसंयमयोगानौ जुह्वति ज्ञानदीपिते ॥२७॥

 द्विविधो हि समाधिर्भवति लयपूर्वको बाधपूर्वकश्च । तत्र " तदनन्यत्वमारम्भ ब्दादिभ्यः" इति न्यायेन कारणव्यतिरेकेण कार्यस्यासत्त्वात्पञ्चीकृतपञ्चभूतकार्य व्य रूपं समष्टिरूपविराट्कार्यत्वात्तव्यतिरेकेण नास्ति । तथा समष्टिरूपमपि पञ्चीकृतपञ्च भूतात्मकं कार्यमपञ्चीकृतपञ्चमहाभूतकार्यत्वात्तव्यतिरेकेण नास्ति । तत्रापि पृथि शब्दस्पर्शरूपरसगन्धाख्यपञ्चगुणा गन्धेतरचतुर्गुणापकार्यत्वात्तद्व्यतिरेकेण नास्ति । तार तुर्गुणा आपो गन्धरसेतरत्रिगुणात्मकतेजःकार्यत्वात्तव्यतिरेकेण न सन्ति । तद त्रिगुणात्मकं तेजो गन्धरसरूपेतरद्विगुणवायुकार्यत्वात्तव्द्यतिरेकेण नास्ति । सोऽ। द्विगुणात्मको वायुः शब्दमात्रगुणाकाशकार्यत्वात्तव्यतिरेकेण नास्ति । स च शब्दगुण आकाशो बहु स्यामितिपरमेश्वरसंकल्पात्मकाहंकारकार्यत्वात्तद्व्यतिरेकेण नास्ति । सोड संकल्पात्मकोऽहंकारो मायेक्षणरूपमहत्तत्त्वकार्यत्वात्तद्व्यतिरेकेण नास्ति । तदपीक्षण रूपं महत्तत्वं मायापरिणामत्वात्तद्व्यतिरेकेण नास्ति । तदपि मायाख्यं कारणं जडत्वेन चैतन्येऽध्यस्तत्वात्तव्यतिरेकेण नास्तीत्यनुसंधानेन विद्यमानेऽपि कार्यकारणात्मके प्रपञ्चे चैतन्यमात्रगोचरो यः समाधिः स लयपूर्वक उच्यते । तत्र तत्त्वमस्यादिवेदान्तमहावाक्यार्थज्ञानाभावेनाविद्यातत्कार्यस्याक्षीणत्वात् । एवं चिन्तनेऽपि कारणसत्त्वेन पुनः कृत्स्नप्रपञ्चोत्थानादयं सुषुप्तिवत्सबीजः समाधिर्न मुख्यः । मुख्यस्तु तत्त्वमस्यादिमहावाक्यार्थसाक्षात्कारेणाविद्याया निवृत्तौ सर्गक्रमेण तत्कार्यनिवृत्तेरनाद्यविद्यायाश्च पुनरुस्थानाभावेन तत्कार्यस्यापि पुनरुत्थानाभावान्निर्बीजो बाधपूर्वकः समाधिः । स एवानेन श्लोकेन प्रदर्श्यते। तथाहि-सर्वाणि निखिलानि स्थूलरूपाणि संस्काररूपाणि चेन्द्रिय- कर्माणीन्द्रियाणां श्रोत्रत्वक्चक्षुरसनघ्राणाख्यानां पञ्चानां वाक्पाणिपादपायूूपस्थाख्यानां च पञ्चानां बाह्यानामान्तरयोश्च मनोबुद्योः कर्माणि शब्दश्रवणस्पर्शग्रहणरूपदर्शनरस- ग्रहणगन्धग्रहणानि वचनादानविहरणोत्सर्गानन्दाख्यानि च संकल्पाध्यवसायौ च । एवं प्राणकर्माणि च प्राणानां + प्राणापानव्यानोदानसमानाख्यानां पञ्चानां कर्माणि बहिर्नयनमधोनयनमाकुञ्चनप्रसारणादि अशितपीतसमनयनमूर्ध्वनयनमित्यादीनि । अनेन पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च प्राणा मनो बुद्धिश्चेति सप्तदशात्मकं लिङ्गमुक्तम् । तच्च सूक्ष्मभूतसमष्टिरूपं हिरण्यगर्भाख्यमिह विवक्षितमिति वदितुं सर्वा-


+ अत्र व्यानसमानोदानाख्यानामित्यपेक्षितम् ।