पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०१५-१६]
१३७
श्रीमद्भगवद्गीता।


न लिम्पन्ति आसक्तं न कुर्वन्ति निरहंकारत्वादाप्तकामत्वेन मम कर्मफले स्पृहाभावाच्च । मां न लिम्पन्तीति किं वक्तव्यं, यतः कर्मफले स्पृहाराहित्येन मां योऽभिजानाति सोऽपि कर्मभिर्न बध्यते मम निर्लेपत्वे कारणं निरहंकारत्वनिःस्पृहत्वादिकं जानतस्तस्याप्यहंकारादिशैथिल्यात् ॥ १४ ॥

 म०टी०-यतो नाहं कर्ता न मे कर्मफलस्पृहेति ज्ञानात्कर्मभिर्न बध्यतेऽतः-

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ॥
कुरु कर्मैव तस्मात्त्वं पूर्वेः पूर्वतरं कृतम् ॥ १५ ॥

 एवमात्मनोऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैरतिक्रान्तैरपि अस्मिन्युगे ययातियदुप्रभृतिभिर्मुमुक्षुभिः । तस्मात्त्वमपि कर्मैव कुरु न तूष्णीमासनं नापि संन्यासम् । यद्यतत्त्ववित्तदाऽऽत्मशुद्धयर्थं तत्त्वविचेल्लोकसंग्रहार्थम् । पूर्वैर्जनकादिभिः पूर्वतरमतिपूर्व युगान्तरेऽपि कृतम् । एतेनास्मिन्युगेऽन्ययुगे च पूर्वपूर्वतरैः कृतत्वादवश्यं त्वया कर्तव्यं कर्मेति दर्शयति ॥ १५ ॥

 श्री. टी.-ये यथा मां प्रपद्यन्त इत्यादिचतुर्भिः श्लोकैः प्रासङ्गिकमीश्वरस्य वैषम्यं परिहत्य पूर्वोक्तमेव कर्मयोगं प्रपञ्चयितुमनुस्मारयति-एवमिति । अहंकारादिराहित्येन कृतं कर्म बन्धकं न भवतीत्येवं ज्ञात्वा पूर्वैर्जनकादिभिरपि मुमुक्षुभिः सत्त्वशृध्द्यर्थं पूर्वतरं युगान्तरेष्वपि कृतम् । तस्मात्त्वमपि प्रथमं कर्मैव कुरु ॥ १५ ॥

 म. टी.-ननु कर्मविषये किं कश्चित्संशयोऽप्यस्ति येन पूर्वैः पूर्वतरं कृतमित्यविनिर्बध्नासि अस्त्येवेत्याह-

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ॥
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥१६॥

 नौस्थस्य निष्क्रियेष्वपि तटस्थवृक्षेषु गमनभ्रमदर्शनात्तथा दूराच्चक्षःसंनिकृष्टेषु गच्छत्स्वपि पुरुषेष्वगमनभ्रमदर्शनात्परमार्थतः किं कर्म किं वा परमार्थतोऽकर्मेति कवयो मेधाविनोऽप्यत्रास्मिन्विषये मोहिता मोहं निर्णयाप्तामर्थ्यं प्राप्ता अत्यन्तदुर्निरूपत्वादित्यर्थः । तत्तस्मात्ते तुभ्यमहं कर्म, अकारप्रश्लेषेण च्छेदादकर्म च प्रवक्ष्यामि प्रकर्षेण संदेहोच्छेदेन वक्ष्यामि । यत्कर्माकर्मस्वरूपं ज्ञात्वा मोक्ष्यसे मुक्तो भविष्यस्यशुभात्संसारात् ॥ १६ ॥

 श्री०टी०-तच्च तत्वविद्भिः सह विचार्य कर्तव्यं न लोकपरम्परामात्रेणे[१] त्याहकिं कर्मेति । किं कर्म कीदृशं क[२]र्मकरणं किमकर्म कीदृशं कर्माकरणमित्यस्मिन्नर्थे


  1. ख. घ.. च. झ. पोत्यत आह ।
  2. ख. घ. ज. झ, कर।