पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२५
तृतीयोऽधिकारः

 एवं च संगृहीतं नारायणमुनिभि ---

"पाषण्डादिभिरालापदर्शनादीनि वर्जयेत् ।
गृहानागत्य सक्षाल्य पादावाचम्य वाग्यत ॥
द्वारपालाननुज्ञाप्य प्रविश्य सदनं हरे ।
अभिगम्य च देवेशं निभृत परया मुदा ॥
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवञ्चतुर पादान् शिरस्तत्रैव पञ्चमम् ॥
अष्टाङ्गेन प्रणामेन दिव्यशास्रोदितेन च ।
प्रणमेत् पुण्डरीकाक्ष भक्तिभारावनामित ॥
द्वयेन तद्विवरणै प्रपद्य प्रभुमीश्वरम् ।
निक्षिप्य चिरमात्मान तत्पादाब्जे कृती भवेत्" ॥ इति ।

इह च​ ---

"ब्राह्मे मुहूर्ते संप्राप्ते उत्थाय शयनात्तत ।
स्नात्वाभ्यर्च्य​ जगन्नाथ समाराधनमाचरेत् [१]" ॥

इत्येतावत् सात्त्वतोक्त सर्वेषा [२] समानम् । शेष तु तावत् [३] तत्तत्सहितानिष्ठानामेव । एवं सहितान्तरेषु कालान्तरकर्मस्वपि ग्राह्यम् । जयाख्यसंहिताया तु सर्वसंहितोक्ताभिगमनं सग्रहेणोक्तम् ---

"ब्राह्मान्मुहूर्तादारभ्य प्रागंश विप्र वासरे ।
जपध्यानार्चनस्तोत्रै कर्मवाक्चित्तसयुतै ।
अभिगच्छेज्जगद्योनि तञ्चाभिगमन स्मृतम् ॥" इति ।

  1. समिद्दान समाचरेत्-घ
  2. "सर्वेषा” इति पद घ, ड, छ कोशेषु नास्ति
  3. “तावत्" इति शब्द घ, ड, छ कोशेषु नास्ति,