पृष्ठम्:श्रीपरात्रिंशिका.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काश्मीर-संस्कृतग्रन्थावलिः


ग्रन्थाङ्कः १८


श्रीपरात्रिंशिका

श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तपादकृतविवृत्युपेता


श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज-

श्रीप्रतापसिंहवर-प्रतिष्ठापिते

प्रत्नविद्याप्रकाश-(रिसर्च) कार्यालये

तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा

उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन

संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं

पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य

मुम्बय्यां

तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीता

संवत् १९७५
नेस्ताब्दः १९१८
 

काश्मीर-श्रीनगर

(अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः: स्वायत्तीकृताः सन्ति)