पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०६
परात्रिंशिका

द्वादशात्मिकां कृशरूपतामाश्रयन्त्यः तद्गृहीतप्रमदादिगतोद्योगादिकलाचतुष्टयपरिपूर्णतयापि अङ्कुरीभूय सालसं षोडशात्मकभरितपूर्णरूपतया प्रविशन्त्योऽन्तर्बहिश्च तदमृतानन्दविश्रान्तिरूपं चमत्कारसत्तासारकलाचतुष्कं विसृजन्त्य एवंविधामेव पूर्णकृशात्मकदोलालीलां निर्विशमानाः सोमसूर्यकला[१]जालग्रसनवमनचतुरा अकारमेवादितया मध्ये च कादियोनिजातम-



मासाथ तत्तदर्थक्रियाकारितया स्वात्ममात्रविश्रान्त्युपजनेन संविदः पूर्णतामावहतीति । यदुक्तं श्रीमदुत्पलदेवप्रभुपादैः

'सर्वभावमयभावमण्डलं
 विश्वशक्तिमयशक्तिबर्हिषि ।
जुह्वतो मम समोऽस्ति कोऽपरो
 विश्वमेधमययज्ञयाजिनः॥'

इति ।


  1. यदुक्तं महार्थमञ्जर्याम्

    'सप्तदश भालनेत्रे द्वादश पोडश चान्यनेत्रयोः ।'

    इति । तत्र भालनेत्रं स्वातन्त्र्यशक्तिः दक्षिणनेत्रं प्रमाणशक्तिः वामनेत्रं प्रमेयशक्तिः, अत्र पुनरयमर्थः-द्वादशमरीचिविषयः सौरो धामक्रमः, षण्ठर्णरहिता द्वादश स्वरा वर्णक्रमः, ता एवं मरीचयोऽन्न प्रथमोदि-