पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०४
परात्रिंशिका

त्तवृत्त्यनुभावकषड्जादिस्वरूपत्वात्, एवं सर्वत्र संवेदने सर्वा एवैता वैचित्र्यचर्याचारचतुराः शक्तय आदिक्षान्ताः समापतन्त्योऽहमहमिकया अक्रममेव भासमानाः कलनामयतयैव ज्ञानक्रमसंक्रमणमेव दिश्यमानं देशमुत्थापयन्ति, अन्यथा 'मेरुपरमाण्वोरविशेषात्' इति न्यायेन गर्भीकृतदेशात्मकवैचित्र्यक्रियावैचित्र्यात्मकं क्रमरूपं कालं बहिर्योजनयोल्लासयन्त्यः स्वात्मनि


 १ यदुक्तम्  अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ॥ इति कोशे।

 २ यदाहुः- क्रमेणाक्रमेण भावानां परिच्छित्तिः कालः, न चैतन्मन्तव्यं-संविल्लग्ना एव भावा अवभासन्ते तत् कथं तदनुपक्तस्य भावजातस्य कालयोग इति परमेश्वरे एव क्रमाक्रमस्यापि अन्तर्भाव इति । ननु यद्येवं तर्हि परमेश्वरे कालयोगः स्यात् ? न - इति मन्महे, कुतः तद्भासनं च देवस्य काली नाम शक्तिः यदुक्तं 'संविदेव प्रमेयेभ्यो विभक्तं रूपं गृह्णाति, अवच्छेदयोगाद्वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिः, तत्र प्राच्यभागे कालाध्वा, उत्तरे तु देशाध्वेति ।' यदुक्तमीश्वरप्रत्यभिज्ञायाम्

  'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ ।

 क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ॥' इति ।


  पं. ८ ख० पु. रूपं कार्यमिति पाठः ।