पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


इह तु तत्प्रक्रियानभिनिवेशः - पूर्णतैकसारत्वात्, तदेवं सर्वत्रायमीदृशः संविदनुप्रवेशक्रमः पदार्थः संकल्प्यमानः साक्षात् क्रियमाणो वा मायीयासांकेतिकस्वरूपभूतशुद्धविमर्शात्मपरवाङ्मन्त्रमहामहसि तावत् प्रतिष्टां भजते, यत्र सर्ववादिभिरविकल्पा दशा गीयते, ततश्च परमन्त्रमहापृथिव्यादौ शुद्धव्यामिश्रादिपारमार्थिकबीजपिण्डरूपकादिवर्णात्मकमेव, अन्यथा मेरु- बदरजलज्वलनभावाभावघटसुखनिर्विकल्पज्ञानानि - इत्येकमेव सर्वं स्यात्, विकल्पोऽपि तत्प्रमादोत्थः तामेव सरणिमनुसरेत्, न तु प्रत्युत तत्स्वरूपं भिन्द्यात्, तथा च यदेव तदसांकेतिकं मन्त्रवपुः तदेव अन्योन्यविचित्ररूपं पश्यद्भिः सर्वज्ञैः संकेतोपायमुपास्यतया उप-


कामस्य पूर्णता तत्त्वं संघटे प्रविभाव्यते ।
विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोश्च्युते सति ॥

इति, अमृतमिति विकासदशामयमित्यर्थः ।

 १ यथा-ईश्वर उवाच

कथयामि वरारोहे यन्मया जप्यते सदा ।
अकारादिक्षकारान्ता मातृका वर्णरूपिणी ॥

 25