पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
परात्रिंशिका

 'एवं यो वेत्ति तत्त्वेन'

इत्यादि । तत् परसंविदेकमयपरापरादिदेवतानां सर्वात्मकत्वात्

 'परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः।'

इत्यादिवचनात् लौकिकशास्त्रान्तरीयादिवाच्यवाचकानन्त्यमपि संगृहीतम् । तत् एवं कृतकरिष्यमाणाद्यनन्तसंकेतगर्भीकारेणैव अयं शोध्यशोधकभावो न चानवस्था नातिप्रसङ्गो नातिव्याप्तिर्न संकेतितस्यापारमार्थिकता-इति स्थितम्, एवं स्थिते प्रकृतमनुसरामः- अकाराद्या एव कालयोगेन सोमसूर्यों यौ तौ तदन्तः प्रकीर्तितावितिः संबन्धः, तच्छब्देन प्राक्तनश्लोकोक्तमकुलं भैरवात्म परामृश्यते, तेनाकुलमेवान्तर्गृहितकलनाकं - कुलशक्तेरत्रैव[१] निवेशात्, कलनात्मिका हि विमर्शशक्तिः तामन्त-


  1. अत्रेत्यकुले।

    'शुद्धबोधैकरूपो योऽवस्थाता सैव तुर्यता ।'

    इति । यथा च विज्ञानमानन्दं ब्रह्मेति, विज्ञानाकलावस्था हि तुर्यता यदि