पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

साधकाणवो ब्रह्मविष्ण्वादयः, परमेश्वरो हि भैरवभट्टारकः समग्रशक्तिपुञ्जपरिपूर्णनिर्भरवपुर्निजशक्तिनिवेशनया ब्राह्म्यादिन् स्वातत्र्यात् करोति इति किमन्यत् । एवं शोधकस्यापि शोध्यत्वमित्यन्य उत्कर्षः

'.................कुलात्परतरं त्रिकम् ।'

इति स्थित्या, ततश्च शोध्यशोधनशोधकानां सर्वत्रैव त्र्यात्मकत्वात् त्रिकमनपायि, यथोक्तं मयैव स्तोत्रे

'.................यत्र त्रिकाणां त्रितयं समस्ति ।'

इति । न चैवमनवस्था - सर्वस्यास्य भगवत्परसंविदेकमयत्वात्

.................येन त्यजसि तत्त्यज ।'

इत्येवमेव मन्तव्यं शोधनमपि अन्ततः शोधकोऽपि वा भेदांशोच्छलत्तायां पाशात्मकत्वात् शोध्य एव शोधनं च परमार्थतः सर्वमलप्लोषचतुरभैरवसंविदभेदि हुतवह एव सर्वस्यानुप्रवेशे परिपूर्णतैव, यद्वक्ष्यति