पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
परात्रिंशिका

'फे धरातत्त्वमुद्दिष्टं चादि-आन्तेऽनुपूर्वशः ।
त्रयोविंशत्यवादीनि ............ |'

इत्यादिना पार्थिवादितत्त्वयोजना निरूपिता । पुनरपि च तत्रैव श्रीविद्यात्रयानुसारेण

'नादिनी तु शिखाग्रस्था नकाराक्षरसंज्ञिता।'

इति । तदुक्तं ' मालिनी हि भगवती मुख्यं शाक्तं रूपं बीजयोनिसंघट्टेन समस्तकामदुधम् , अन्वर्थं चैतन्नाम रुद्रशक्तिमालाभिर्युक्ता फलेषु पुष्पिता संसारशिशिरसंहारनादभ्रमरी सिद्धिमोक्षधारिणी दानादानशक्तियुक्ता इति रलयोरेकत्वस्मृतेः, अत एव भ्रष्टविधिरपि मन्त्र एतन्यासात्पूर्णो भवति साञ्जनोऽपि गारुडवैष्णवादिनिरक्षनतामेत्य मोक्षप्रदो भवतीति ।

१ विद्यान्नयेति,

'या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।

इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ॥'

इति प्रथमोच्छलत्तारमकत्वेन बहिसलिलसिपास्वभावा प्रमानृविश्वान्ति- धामभूता परा इत्युक्ता, ततोऽपि

एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् ।

ज्ञापयन्ती जगत्थन ज्ञानशक्तिर्निगद्यते ॥

इत्यन्तरासूत्रितेच्छाक्रियामयी

यत्र यत्र मिलिता मरीचय-

स्तत्र तत्र विभुरेव जृम्भते।'

इत्येवंरूपा परापरेत्युक्ता । ततोऽपि

'एवंभूतमिदं वस्तु भवस्विति यदा पुनः ।

जाता तदैव तद्वस्तु कुर्वन्त्यत्र कियोच्यते ||'

इति तत्तत्प्रमातृप्रमेयादिवैचित्र्यमयी च अपरेत्युक्ता ।