पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका १३ एवं चास श्रीजिनेन्द्रचरित्रस्य विविधकाव्यलक्षणानुसारेण काव्यत्वे प्रस्थापितेऽस्य महाकाव्यत्वप्रसाधनार्थ मीमांस्यते । तत्र काव्यादर्श प्रथम परिच्छेदे महाकाव्यलक्षणं यथा- "सर्मबन्धो महाकाव्य-मुच्यते तस्य लक्षणम् । आशीर्नमस्क्रिया वस्तु-निर्देशो वाऽपि तन्मुखम् ॥ १४ ॥ इतिहासकथोद्भूत-मितरद् वा सदाश्रयम् । चतुर्वर्गफलोपेतं, चतुरोदात्तनायकम् ।। १५ ।। नंगरार्णवशैलतु-चन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीडा-मधुपानरचोत्सवैः ।॥ १६ ॥ विप्रलम्भविवाहेश्व, कुमारोदयवर्णनः । मनिदूतमयाणाजि-नायकाभ्युदयैरपि ॥ १७ ॥ अलपतमसहितं, रसभावनिरन्तरम् । सगैरनतिविस्तीणः, श्रव्यस्तैः सुसन्धिभिः॥१८॥ सर्वत्र भिन्नवृतान्त-रुपेतं लोकरजकम् । काव्य कल्पान्तरस्थायि, जायेत सदलङ्गति ॥ १९ ॥ अथाधुनावतायते परीक्षाभूमौ श्रीजिनेन्द्रचरित्रम् । अत्रैकोनविंशतिः सर्गसङ्घमा । प्रथमं तावदेककस्मिन् सर्गे फियन्ति पद्यानीति सच्यते येन सर्गा अतिविस्तीर्णाः सन्ति न वेति निर्धारणं सुशकं भवेत् । स्थाहि- (१)१३०+३, (२)३२४+२, (३)२४०+२, (8)२४५+२,(५)१४०+२,(६) २५९+२+१, (७)६९३+२,(८)१७२१२,(१)१२३+२, (१०)१२७+२,(११) १ सन्तुस्यतां यदुक्तं काव्यकल्पलतायों (प्र. १, सा. ५)- “अथ बानि कथ्यन्ते, तानि यानि कवीश्वरैः । महाकाव्यप्रभृतिषु, प्रबन्धेषु पबन्धिरे ।। राजाऽमात्यपुरोहितौ पवधू राजाइजः सैन्यपो देशमामपुरीसरोब्धिसरियानान्यरण्याश्याः । मन्त्री दूसरणप्रयाणमृगयाश्वेमलिनेन्दूदया चीवाहो विरहः स्वयंवरसुरापुष्याम्बुसेला रतम् ॥" एतानि प्रायः सर्वाण्यपि दरीरश्यन्तेश्य व्यावर्णितानि सप्रसाई, तेन सिमतितरां निर्विवाद महाकाव्यत्वमस। २ अनेन साहित्यदर्पणे पप्दै परिच्छेदे निर्दिष्टं निमलिसितं महाकाव्यलक्षणमपि न न्यनि- चरति- सनातिसपा नातिदीर्घा, सर्गा अष्टाधिका इद ॥ ३२० ॥ नामावृत्तमयः कापि, सर्गः कश्चन दृश्यते ।। ५० भू.३