पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। भूमिका उपरितनावतरणगतयंतिदोपपरिहाराय फिमप्युच्यते । तत्र तावद् वैधमहा- महोपाध्यायश्रीमद्गङ्गादासविरचितायां छन्दोमायाँ नैप दोषः स्वीकृतः । उक्तं च तत्र- "वेतमाण्डव्यमुख्यास्तु, नेच्छन्ति मुनयो यतिम् । इत्याह भट्टा खग्रन्थे, गुरुमें पुरुपोत्तमः॥ २०॥" किञ्च सुप्रसिद्धकवयितृकृतिम्वपि यदिभङ्गो दृश्यते । वथाहि-- "सन्तुष्टे तिमणां पुरामपि रिपो कण्डूलदोर्मण्डली- लीलारनपुनःप्ररूढशिरसो धीरस्य लिप्सोवरम् । याचादैन्यपराचि यस कलहायन्ते मिथस्तं वृणु त्वं घुवित्यभितो मुखानि स दशग्रीवः कथं कथ्यताम् ॥४१॥" इति श्रीमुरारिकृते अनर्घराघवाख्ये काव्ये (पृ. १३३) तृतीयेऽङ्के तृतीय. पादे करहायन्ते इत्यत्र हावर्णावसाने संलक्षिता यतिः। अपरञ्च श्रीजयदेवविरचिते गीतगोविन्दे ( स. १२.) निम्नलिखिते पये चतुर्थे चरणो सप्तमचतुर्दशयोतिदोपः-- "साध्वी माध्वीक! चिन्ता न भवति भवतः शर्करे ! कर्करासि द्राक्षे! द्रक्ष्यन्ति के वाममृत ! मृतमसि हीर! नीर रसस्ते । माकन्द ! क्रन्द कान्ताधर ! धरणितलं गच्छ यच्छन्ति यावद् भाचं शृङ्गारसारस्वतमयजयदेवस्य विध्वम् बासि ॥१२॥" "चारित्रसुचालमसालयं चिर जग्राह चान्तेऽनशनं तपशिखाम्" -(स.३, श्लो. १८४) "पुत्ररत ! निखिलेन्द्रनतोह, लत्प्रभावविभधेन बभूव" (स.८, श्लो. १९) १ एवंविधो दोपोऽन्यत्रापि, यघाहि-१४-४९,२४३, १४-१८३ । २ छन्दोमायामिदमपि निदर्शन वर्तते- कन्याविप्रतिरोधिया कति नदीपायोनिधिलाविताः कन्येबाटवितां गताः कति न वा भूदेवदेवताः । भूम्यो भूमिपतीन्द्र । तावकयश-प्रस्तावनागण्डली कोष्टीकृत्य जगधनं ऋतिवराटीभिर्मुदं यास्पती ॥" अन तुरीये पादे हादशाक्षरे यतिमाः कधिमाऽनेन समान्तः ।