पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. भूमिका सन्देह। १५-६०. समस्तरूपकम् २-१६१, ३-१७९,(१), ४-५७,५८,६३, ८-१२०,१२१, १६-२४७. समासोक्तिः१३-४४८. सहोक्किा-३-२३७,४-२१६. सापढ़वा उत्प्रेक्षा ११-१४, १८-१९६. सार:४-१०७. सत्यप्येवं गुणसन्दर्भगुम्फितेऽसिन् ग्रन्थै पीयूपपूर्णे रत्नाकर कालकूटकणस्पेव न दोपदूषणगणसाप्यसद्भावः । तथाहि- पदादाववश्यविधेयाया येतेनिम्नलिखितेषु स्थलेष्वकरण छन्दःशास्तनियमभङ्गः काच्यविषयकदोपश्च- "वसुधाधिपतिर्विम-लवाहनोऽनुत्तरामर" (स. १, श्लो,९०) "स्तस्योत्कीर्तिरचीकरजिनचरित्राणां चतुर्विगतिम्" (स.१, पृ.१३,श्लो. २) "पृथव्यां पूर्वेपु विदे-हेषु द्वीपेऽस्ति 'घातकी'सण्डे" (स.४, श्लो. ११७) "संसारेसिन संसा-रिणां चतुरशीतियोनिलक्षेषु" (स.४, श्लो. १५२) तेपामथ क्षितिभृतां मिथः सप-क्षाणां क्षणात् क्षयकृते स पुष्कला" (स. ५, श्लो.१११) "युक्तावेष-विपद्य सद्य उदपघेतां स्वभावार्जबा-" (स. ५, श्लो. १४०) "सर्लोकजैनो विजयोऽस्ति पुष्क-लावत्यभिल्यः श्रितपुप्फलश्री" (स. ६, श्लो. १२८) "अलक्ष्यलक्ष्मणा वाले–न्दुनेवेशालिकस्थली" (स.७, श्लो. ४०६) "ईशानमभुरुत्तरां तु रमणीगाहे दिशं संश्रिते नित्योद्योत इति श्रुते तु चमरेन्द्रो दक्षिणाशास्तशि" (स.७,लो. ६९१) "रोम कोमलतरं दधतो गा-धारगान मिय यानमनोज्ञा:" (स.८,श्लो.६१) "तद्वपुर्नहि तदात्ववसर्पि-पयां क्रमेण न भवत्यनुभावः (स.८,श्लो.१५५) "कुण्डान्तराऽविरकरोदिह कश्चन वा-यस्त्रिंशनाफसदनो ज्वलनं ज्यलन्तम् ।" (स.९, श्लो. ९७) "दास्मुख्यहरणं कृषि पणि-ज्यादिकर्मपटचीमकल्पयन् (स.१०, श्लो.७४) <