पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका अन्ते वित्थम्- "इति श्रीछन्दोरनापल्या पट्पदी-चतुप्पदी-द्विपदीवर्णनो नवमोऽध्यायः समाप्तः ॥ छ । संवत् १९७० वर्षे माप(स) कार्तिकसुदि ७ दिने || सू(शु)मं भवतु ॥ कल्याणमस्तु । श्री। श्री।

विविधावतरणसमलहतेयं छन्दोरलावली, उदाहरणार्थ चीक्ष्यतां निन्न-

लिखितं प्रथमपत्रगतमवतरणम्- "वंशस्थकादिचरणान्तनिवेशितस्य, गत्वं लघोर्नहि तथा श्रुतिशमंदायि। श्रोतुर्वसन्ततिलकादिपदान्तवर्ति, तो गत्वमन्न विहितं नियुधैर्यथा तत् ॥" दृष्टान्तरूपेण प्रभूतानि प्राकृतपद्यानि दरीदृश्यन्तेऽन्तिमयोरध्याययोः। पमानन्दाभिषसास्थ ग्रन्थस्य क-परिशिष्टसमेतस्थ संशोधनार्थ प्रतियुगलस्यो- पयोगोऽकारि मया । तत्र क-सज्ञका प्रतिः 'श्रीमोहनलालजी जैन सेन्ट्रल लाइनेरीति नान्याः संस्थायाः कार्यवाहकश्रीयुतजीवनचन्द्रद्वारा प्राप्ता शुद्धाशुद्धा पाठप्रपादादिपूर्विका १६९ पनात्मिका यैक्रमीये १५०७तमेऽब्दे लिखिता चित्रत्रितयसमलता च समस्ति । खसनका प्रतिक्षिणवि- हारिमुनिराजश्रीअमरविजयानां विधाविलासिमिः शिष्यरसमदीयसाहित्य- विपयकमवृत्तौ च सदोपकारिमिलिसिता मुद्रणपुस्तिका । एतस्कार्ये तैर्म- हानुभावः तिसः प्रत्य उपयुक्ता इति तेषां मह्यं निवेदनम् । तत्र शान्त- मूर्तिश्रीहंसयिजयमुनिपुङ्गः प्रेपिते द्वे ययोरेका नवीना शुद्धतरा, द्विती- या त्यतीव जीर्णा शुद्धप्राया च । तृतीया प्रतिः 'पाली'नगरस्थपुस्तककोषसत्का 'माग्वाट वंशीयश्रावक श्रीयुततेजमालसमर्पिता । • एवं क-ख-प्रतियमलाधारेण सम्पादितं शुद्धिपत्रसङ्कलितं विपमस्थाने' टिप्पनफैनिष्टविवार्थसार्थ गीर्वाणाइग्लभापाद्वयसन्हब्धप्रस्तावनापरिशिष्टादिन सामग्रीसमृद्धं चेदं पद्मानन्दमहाकाव्यं सादिसान्त समीक्षन्तां समीक्षकाः । कपोहत्य निपीपन्ताममन्दानन्दसन्दोहनिःसन्दिनं नानारसनिवहं सहृदयहृदया। सततं समम्घसन्तां संस्कृतभापाव्युत्पत्तिमभिलपन्तः सहैव च काव्यकोशच्छन्दो- लिङ्कारलौकिकपारलौकिकज्ञानार्थिनो विद्यार्थिनः । नपतामेवं परिश्रममेनं मदीयं फलेग्रहिताम् । क्षमन्तां क्षमासन्ततिचारुचित्ता निसर्गोपनिपाताश्छाम- स्थिकालनाः । उपेक्षन्तां च मुद्रणयवसातास्तनियुक्तजनसमाचरिता या मा. प्राग्नुस्वाराङ्गादिपतनपरावर्तनादीरशुद्धीरिति प्रार्थयामि सदसद्विवेकविचक्षण- गुणगणचणान् सज्जनान् वियुधइन्दारविन्दमकरन्देन्दिन्दरो हीरालाला