पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका स्यादिशब्दसमुच्चयस्य परिचितिः-- अस्मिन् व्याकरणविषयके ग्रन्थे स्वरान्त-व्यञ्जनान्त-सर्वनाममण-सदल्या. शब्देत्युल्लासचतुष्टय स्वादिशब्ददीपिकाऽयचूर्णा च समलङ्कतं विद्यते। श्रीसिद्ध- हेमचन्द्राभिधशब्दानुशासनपाठकानां कातन्त्रव्याकरणाभ्यासिनां चोपयोगी अन्योऽयं श्रीमद्भगवानदासात्मजपण्डितलालचन्द्रमहाशयैः संशोधितः २४४१तमे धीराब्दे च प्राकाश्यं नीतः। अस्थाय पद्यं यथा- "श्रीसरदां हृदि ध्यावा, स्थादिशब्दसमुच्चयम् । करोत्यमरचन्द्राख्यो, यतिः श्वेताम्बराग्रणी" एतत्मान्ते पुष्पिका यथा- "इति 'चाय'गच्छीयश्रीजिनदत्तसूरिशिष्यसरस्वतीकण्ठाभरणविद्वचक्रा- बतसम्वेताम्बरशिरोमणिपण्डित श्रीमदमरचन्द्रानुस्मृते सादिशब्दसमुचये। श्री'वायडीये गलछे श्रीमजिनदत्तसरिशिष्यवरः। अरच्यदिदममरमुनिः समुच्चयं स्यादिशब्दानाम् ।।" छन्दोरनावल्याः परिचयः- अधावधि ग्रन्थखास सत्ताया निर्धारणे काव्यकल्पलतात्तिगत उल्लेख- श्चतुर्विंशतिप्रबन्धे च निर्देशः प्रमाणरूपोऽभूत् । अधुना न्यायतीर्थ- न्यायविशारदश्रीउपाध्यायमङ्गलविजयद्वारा 'श्रीविजयधर्मलक्ष्मीज्ञानमन्दिर- सत्का प्रतिरेका प्राप्ता ! सा चाष्टादशपत्रारिमका १९७०समे वैक्रमीयान्दे लिखिताऽस्ति । असा आधारेण किश्चिद् वक्तुं प्रक्रम्यते । यथाहि-सम्मा- समवृत्ता-उर्धसमवृत्त-विषमवृत्त-मात्रावृत्त-प्रस्तारादि-प्राकृतच्छन्द-उत्साहादिप्रति- पादन-पट्पदीचतुष्पदीद्विपदीवर्णनेत्यभिधानेपु नवखध्यायेषु विभक्तोऽयं ७५० श्लोकपायप्रमितच्छन्दोविषयको ग्रन्थः । प्रारम्भस्तु यथा- "श्रीशारदापदग्रौट-प्रसादपरमेश्वरः । छन्दोरनावलीमेतां, रचयत्यमरो मुनिः॥१॥ श्रीपिङ्गलादिसन्दृब्ध-शास्त्राम्भोधिसमुद्धतः । छन्दोरलैः कृता सेयं, जयवात् कविकण्ठिका ॥२॥" प्रथमाध्यायप्रान्तस्थ उल्लेख एवम्-- "इति श्रीजिनदत्तसूरिशिष्यप०अमरचन्द्रविरचितायां छन्दोरक्षावल्या सज्ञाध्याय: प्रथमः।" १ 'गणिः' इति पाठान्तरम् । 14