पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ 4 भूमिका "चत्वारोज च्छन्द शब्दशेपार्थसिद्धिनामानः । क्रमशस्तताः प्रसानाः पञ्चचतुःपञ्चसमभिः स्तवः ।।" अनेन ज्ञायते यदुतास चत्वारः प्रदानाः । तत्राछे छन्दःसिद्धिनवाने स्तबकाः पञ्च, द्वितीये शब्दसिद्धिग्रताने चत्वार, तृतीये श्लेषसिद्धिप्रदाने पञ्च, चतुर्थेऽर्थसिदिग्रताने च सप्त । स्तबकानां नामानि तु यथा- "अनुष्टुपशासनं छन्दो-अभ्यासः सामान्यशब्दकः । वादो वर्ण्यस्थितिः पूर्व-प्रताने सबका मताः ॥ ३॥ रूङयौगिकमिश्राख्या, चौगिकाहानमालिका । अनुप्रासो लाक्षणिको, द्वितीये स्तमकाः स्मृताः ॥४॥ श्लेपव्युत्पादनं सर्व-वर्णनोद्दिष्टवर्णने । अडवं चित्रमित्येते, तृतीये स्तवफा मताः ॥५॥ तुयें पुनरलकारा-भ्यासवर्णोतिक्रियाः। प्रकीर्णकाभिधः सख्या, समस्ये स्तबकाः स्थिताः॥६॥" एवं विशदीभवति शास्त्रसग्रहः । अनेनैव प्रन्थकारेणैतत्प्रणयनपूर्व विर- चितानां ग्रन्थानो नामानि यान्यन्त्र दृश्यन्ते तान्ययतरणसमेतानि यथा- "अन्यच्छन्दो भत्कृवच्छन्दोरवावल्यां ज्ञेयम् ।" "एते शब्दा मरकृतकाव्यकल्पलतापरिमलाल ज्ञेयाः।" शब्दाथ बहवः कान्यकल्पलतामार्या ज्ञेयाः। "शेपानलङ्कारान् मत्कुतादलङ्कारप्रवोधादवबुध्यान्यसेत् ।" असिन् ग्रन्थे चतुरचेतश्चमत्कारी परिधिश्लोकः समस्ति अष्टचक्रारबन्ध- पन्धुरः। स चायमू- "चिचावरोधाय विरोधमाधका विषत्तमोजालविकर्ततोर्जिताः। पिथदयध्यामविशुद्धकीर्तिमा विभान्ति सन्तः सविवेकवैभवाः ।। वाचं स्मृत्वा यतीन्द्रेण, फाव्यकल्पलता कृता । सारथीरमरणय, भाषनीया सतां गणैः ।।"