पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका स ७५ महाराजकुलश्रीवीसलदेवः संबत् (१३५०) धर्षे माघसुदि १ भौमे अद्येह श्री चन्द्रावत्यां' 'ओसवाल'ज्ञातीयसाधुश्रीवरदेवसुतसाधुश्रीहेम- चन्द्रेण, तथा महा० भीमा, महा० सिरवर, श्रे० गजसिंह, श्रे० सिर- पाल, श्रे० गोहल, श्रेष्ठी वस्ता, महं. वीरपालप्रभृतिसमस्तमहाजनेन भक्त्याऽऽराध्य विज्ञप्तेन श्री'अर्बुद 'स्योपरि सन्तिष्ठमानवसाहिकाइये निश्रयमाण- घनतरं मुक्त्या उतकृतकरस्य शासनपत्रं प्रयच्छति यथा-पच्छी चिमलवसहि- का'यां श्रीआदिनाथदेवेन श्रीमातादेव्याः सत्कतलडाप्रत्ययं उध्यदेशद्र० (२८) अपाविंशतिम्माः । तया श्री अधुदे'ऽन्यठकुरसेलयातलारप्रभृतीनां कापडी प्रत्ययं उद्ध्यदेयद्र० (१६) योडश द्रम्माः। तया कल्याणके अमीपों दिन ये (!) दिनं प्रति देयकणहृता दातव्यानि । वथा मह. 'श्रीतेजपाल क्स- हिकायां श्रीनेमिनाथदेवेन श्रीमातादेव्याः सत्कवर्ष प्रति देयद् (१४) चतु- ईश द्रम्माः । तथा दिनकन कणहृतां देश (१०) तथा श्री अर्बुदे न्यठकुर- सेलपतलारप्रभृतीनां कापडां प्रत्ययं देव (८) अष्टौ द्रम्माः । तथाप्रमदा- कुलसत्कनामा (६) पवनामकं प्रतिमलप्रत्ययं द्र० (५) पश्च द्रम्माः । वखरुड्य(१) वर्ष प्रति दातव्याः । तथा वसहिकाये पूजारकानां पार्थानिस्तकरो मुक्तो भणित्या श्री अर्युदे'ऽन्यठकुरेण सेलयतलारप्रभृतिमि किमपि न याचनीयं न गृहीतन्यं । अद्यदिनपूर्व वसहिकाव्यपार्थात् ।।" उपरिलिखनविधेरूष श्रीअर्बुदेऽन्यटफरेण सेलहयतलारप्रभृतिभिः तथा 'चन्द्रावत्या श्रीमुन्द्राजकुलेन महन्तकसेलहयतलारटोकराप्रभृतिभिश्च किमपि न याचनीयं न गृहीतव्यं च । अनेन परिचितविधिना प्रतिवर्ष वसहिकाद्वयपार्थाद् ग्रामठकुरमभृतिभिः गृह्यमाणैः कल्याणकप्रभृतिमहोत्सवेषु समायातसमस्तप्तस्य प्रहरफतलारकप्रभृतिक रूढयं सर्व करणीयम् । कारापणीमें च । उपरि च दिन उत्तीर्यमाणसमस्तसमध्यान यस्य कस्यापि फिञ्चिद् गच्छति तत् सर्व 'अर्बुदेय ठकुरेण लोहमयं सख्या समर्थनीयम् (समर्पणीयम्। असदंशजैरपि अन्यैश्व भाविभोरभिर्वस हिकादये उन्मुक्तकरोऽयं आचन्द्रार्क यायत् अच्छातच्यं पालनीयम् । यधा उक्तं च भगवत्ता व्यासेन- 'यहुभिर्वसुधा भुक्ता, राजभिः सगरादिभिः । यस यस यदा भूमी, तस तस्य तदा फलम् ॥१॥