पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका . एवमष्टोत्तर शतं बहुविदत्ताः पूरिताः समस्याः श्रीअमरेण । ततो राजा- अभिहितम्-सत्यं कविसार्वभौमः श्रीअमरः । तन्न दिने सन्ध्यावधि सभा निपण्णा स्थिता, राजा लक्षितः, सभ्यलोकोऽपि । 'रसावेशेन कालो झर्गच्छन्नपि न लक्ष्यते । द्वितीयदिने सद्यः काव्यमयैः प्रमाणोपन्यासः प्रामाणिका जिताः। उदीयदिने राज्ञा पृष्टम्-असाकं सम्प्रति का चिन्तास्तीति कथ्यताम् । अमरेण भणितम् देव । कथं दूरं गताः खर्गे ऐरावणस्य दक्षिणे कर्णे लुफिताः। भूपतिः खखसंवादेग्मोदत, शिरोऽधुनोत् । नित्यं गमनागमनेन जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति ।। एकदा नृपेण पृष्टम्-भयतां का कलागुरुः । अमरेण गदितम्-अरि- सिंहः कविराज इति । राजाह-तहि प्रातरानेयः । अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् । तदा राजा सञ्जेन श्रमयन्नास्ते । राज्ञा पृष्टम्-अयं कविराजः १ । कविराजेन व्याजहे-ओमिति । राजाऽऽह-तर्हि बद कालोचित किश्चित् । अरिसिंहः कथयति--- त्वत्कृपाणविनिर्माण-शेपद्रव्येण वेधसा । कृतः कृतान्तसपस्तु, करोवर्चनवनिमिः ॥१॥ अच्छाच्छाम्यधिकार्पणं किमपि यः पाणेः कृपाणे गुण: सश्चक्राम स यद् ददी ग्रुपदवी प्रत्यर्थिपु क्षमाथिए। तत्समान स बद्धमृष्टिरभवद् येनारिपृथ्वीभुजां पृष्टेषु स्वमपि प्रकाममुदिचः प्रोद्दामरोमोहमः ॥२॥ कलयसि किमिह कृपाणं, बीसल! बलयन्ति शनुपु सृणानि । यानि सुखगानि तैपा, न चैप लायितुं समर्थः ॥ ३ ॥ देव ! त्वं भलयाचलोऽसि भवतः श्रीखण्डवासी भुज-- स्खा क्रीडति फजलाकृतिरसिर्धारादिजिहा फणी। एप स्यागमनर्गलं रिपुतरुस्कन्धेषु संवेष्टयन् दीर्घ प्योमविसारि निर्मलयशोनिर्मोकमुन्मुश्चति ॥ ४॥ १ एतयलया पिलोकनीय फाप्यफल्पलताया आदावेर द्वितीय पधम् । एतचिते भुक्तमदीतनफाव्ये प्रत्येकगर्गप्रान्ते एयचतुष्टयं प्यरपपदसी सूरिः, उद्धिलेर चैर्य स्वयम्- "प्रतिसग पकडभि-परिसिंदविनिर्मित । घायारि, चाव्यान्यमरपण्डितः ॥' 2