पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका मुख्यमोक्षामिव्याजकस्य च पभानन्दाभिषस्य महाफाव्यस्य प्रतिसर्गपान्तिमपये पालभारतवद् 'वीर'शब्दस्य निवेशितत्वात् काव्यादर्शऽग्रिमे परिच्छेदै प्रोकेन निम्नलिखितेन- "कविभाधकृतं चिद-मन्यत्रापि न दुप्यति । मुखमिष्टार्थसंसिन्यै, किं हि न स्यात् कृतात्मनाम् १ ॥ ३० ॥" इति लक्ष्योनापि न विसंवादः । अपरञ्च पूर्वोदीरितदोपेषु सस्वपि कलङ्क इव शशाङ्कस्य कण्टककदम्ब इब कमलनालस्सास महाकाव्यसामूलचूलं नानारसातिशयं प्रसवतः, आकण्ठं सुमनसा मनस्सु मुदमादधतः, मधुमधुरं हिचमुपदिशतः, विविधविज्ञेयवस्तुवृन्दमयगम- यता, विवेकपूर्वकमसारतापरित्याग शिक्षयतः, प्रवीणतयाउनेकविधशाश्वसमु- चितोपादेयमुपवर्णयता, एवं च कलानिधिनिर्मल निजनिर्मातुर्यशापुञ्जमधिजग- त्रितयं प्रथयतश्च प्रस्तुतस्य सन्दर्भस्य न किञ्चिदूनमादेयत्वमिति मे मतिः । अर्थतन्महाकाव्यविधातारः पापपङ्कप्रक्षालनाम्भसा सौवदर्शनेन प्रशमरस- पेयूषवर्षिया पाचा च कदा कतमा कियती च सरला रत्नाकरवलयां वसुमती- न्धसं कांस्काअनाथ पावयामासुरिति जिज्ञासायामनेकग्रन्थपोलोचने प्रवृचे मलधारिश्रीराजशेखरसूरिभिः१४०५तमे विक्रमाब्दे विरचिते प्रवन्धकोशा. परनामधेये श्रीचतुविशतिप्रवन्धेय मुल्लेख:- "श्री अणहिल्लपचनासन्न वायटे' नाम महास्थानमास्ते चतुरशीतिमहास्थाना- नामन्यतमत् । तत्र परपुरप्रवेशविद्यासम्पन्नश्रीजीवदेवसूरिसन्ताने श्रीजिन- दत्तसूरयो जगर्जुः । तेषां शिष्योऽमरो माम प्रज्ञालचूडामणिः । स १ अन्यैरपि पूर्वापरमहाकविभिरियं परतिराता दरीदश्यते, तथादि- श्रीभारविणा किरातार्जुनीये लक्ष्मी पदप्रयोगोऽकारेि, श्रीयुतेन शिशुपालवधे 'थी'. शन्दस्य, श्रीप्रवरसेनेन महासेतुयन्धे गणुराय( अनुराग )चिसय, श्रीरक्षाफरेण हर- विजये रत्न'पदस, विष्णुजये 'विष्णु 'पदस्य श्रीत्रिविक्रमभट्टेग, दमयन्तीकथायां च हरचरणसरोज शब्दस्य । जैनैरपि मुनिगतछिकः कक्षीकृतेय शैली । एतद्दाहरणार्थ विलोक्यता श्रीशोभतरतुतेमंदीया भूमिका (पृ. ११)। २ इदमद्याप्यणहिलपाटकतो दशकोमा द्वादशकोयं या शैटकमार्य चर्तते, तन च स्फाटिकरल- प्रतिमापतिमासितं नरमजिनभीमनमानसामिनश्चैत्य जीर्णा महती बापी च दृष्पिधं सगा- याति जनानाम् । एतद, 'बायचा बाणेजां कुलदेवतात्यानम् । २ परसुरप्रवेशसिंधियाँगशास्त्रे (प्र. ५, सो. २६४-२७३) इश्यते । "पुर शरीरे" इति हैमः। ५ एषां सविस्तर- परित्रं श्रीचतुविशतिप्रयन्धे भूतीचे प्रबन्धे (पृ. १३-१७) समषि, सवितं तु प्रस्तुतका- च्यान्ते प्रयुक्तायां रिपिरचितायामेव प्रशस्त्यां प्रेक्षन्तां मेधावन्तः । पुनरुताभयानान लिख्यते ।