पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका वात्सल्य-भक्तीति सपा रसानां यथास्थानमुद्भवाः कृतः कविवरण । तत्र प्राधान्येन वर्णितानां कतिपयानां निर्देशो यथा- शृङ्गारस ४-४२-७०, करुणस्य ४-७६-११, वीभत्सस्य ४-१६१-१७५, अद्भुतस्य ४-१२-१४, भक्तेः ७-६६०-६७०, १४-६६-८२,१७१-१८१ । चतुर्दशं सर्ग विहाय प्रायः शेषेषु समस्तेषु सर्गेष्वेकवृत्तमयानि पद्यान्य- वसाने वन्यचकानि । चतुर्दशे सगै धृत्तविध्यं वर्तते, परन्तु न तद् दोपावे- त्यवगम्यते साहित्यदर्पणात् शिशुपालवधगतचतुर्थसर्गस्य किरातार्जुनीय- गतपञ्चमसर्गस्य च स्थाविधरचनावलोकनाच । एवं चास्य महाकाव्यत्वस्य सिद्धौ सतातायामप्येतनिवेदनं नानावश्यक यदुत कलिकालसर्वज्ञथीहेमचन्द्रसूरीश्वरसन्हन्धे काव्यानुशासने ३३०तमे पृष्ठे प्रदर्शितं निम्नलिखितं- "पचं प्रायः संस्कृतप्राकृतापत्रंशग्राम्यभाषानिबद्धमिन्नान्स्यवृत्तसर्गाश्वास- सन्ध्यवस्कन्धयन्धं सत्सन्धि शब्दार्थवैचित्र्योपेतं महाकाव्यम्" -महाकाव्यलक्षणमपि सङ्गच्छते । किञ्च साहित्यदर्पणे श्रीविश्वनाथकवि- नामिहितं महाकाव्यखरूपमपि न व्यभिचरति । एवं चाय सरसस्फुटप्रसाद- गुपामधानवन्धबन्धुरस यमकलेपादिदुष्करालङ्कारसमलकृतस्य' मिन्नान्तिम- वृत्तसमेतसैमानजातीयपद्यबद्धस्स नानाविधविदग्धोदारार्थव्यजकसभापितावली- शरलीकृतस्य रसानुरूपसन्दर्भगर्मितस शान्तरसप्रधानस पुरुषार्थचतुष्टयी- १ प्रेक्ष्यतां त्रयोदशपृष्टगता टिप्पणी । २ कचिदन्तरांन्तराऽन्यच्छन्दोनिवन्धस्य प्रायोग्रहण कचिद्ग्रहण च न दूपणाईम् । ३ उदाहरणार्थ कतिपयानि पदानि पद्यानि चावतार्यन्तै, कविपयानां तु केवल स्थाननिर्देशः कियते । "श्रेयांसि बहुविभानि" (१-५५); "सता हि योगः सुकृतप्रयोगः (२-१८); "धनप्रदः प्राणिषु धर्म एव" (२-३८), "न जीविताविष्टतम समषि" (२-२००), "सन्तः क्षमासन्ततिचारचित्ताः" (२-२२०); "कला हि मूल खल जीविकायाः" (६-२१); "भूखों वरं दुश्चरितो न विद्वान्, बरं गृहस्त्रो न यतिः फुशीला । निःसो यरं नो धनवानदाता, क्रीको घरं वीकृतभुन् न शक्तः ॥ २-१४७॥" "परोपकारैकपराः परेप, दोपान् गुणत्वेन विवर्तयन्ते । मुखातां भस गुदा नयन्ति, क्षारं घना वारिधिधारि यत् ॥ २-२५३ ॥" ३-२६,५७,८५,९८,१०५,१५३,१७४,१८५,२१६, ३-१०३ । ४.शान्तरसमा श्रेष्ठत्वं व्यावणि श्रीमद्भट्टतौतेन !