पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका ८७१२, (१२)१६५+२,(१३)४६९+२, (१५)३११+२,(१५)२७०+२,(१६) २८०+२,१७)४०७+१+१, (१८)३२१-२, (१९)६२+१ । अत्र ११,१९ इति सर्गद्वयं एकशतानधिकपद्यसङ्ख्यात्मकम् । १,५,८,९,१०,१२ इति सर्गपदक द्विशता; ३,४,६,१५,१६ इति सर्गपञ्चक विशवा २,१४,१८ इति सर्गत्रितयं चतुःशवा, १३,१७ इति सर्गयमलं पञ्चशता ७ इति सर्गाद्वैतं सप्तशत। चतुर्विंशतिजिनेन्द्रेभ्यः श्रीपुण्डरीकादिगणवरेभ्यः श्रुतदेवतायै च नम- स्कारकरणात्मकमगलरूपेण चतुर्विंशतितीर्थपतिचरित्रगणयनरूपवस्तुनिर्देशद्वारा खम् ] कलिकालसर्वज्ञश्रीहेमचन्द्रमरिचरविरचितः श्रीन्त्रिपष्टिशलाका- पुरुषचरित्राख्यो महाप्रबन्ध ऐतिहासिकसामग्रीसमृद्धः कविनाऽश्रीयते । श्री- पभखामिनामाऽऽद्यो जिनेशो नायको यः समस्ति सत्तमः शान्तचेतसाम् , विशिष्ट प्रतिष्ठरवताम् , अग्रगण्यो गुणवताम् , आयो विद्यापत्ताम्, आथयोऽपूर्व स्पेयासंघमश्रियाम् । असिन् काव्ये महाकाव्याङ्गभूतवर्ण विषयान्तर्गतनगरादिवर्णनानि यथा- (१) नगरवर्णनम्-२-११-१३; ३ (ऊ) शिशिर ११-६१-७० ७-२३, ५-२-४, १३-३३३-(१) सूर्योदयः २-२९३-२९७ ३४०, १७-३४-४० (६) उद्यानक्रीडा ३-६१-७२ (२) अर्णवर्णनम्-१५-५५-६१ (७) सलिलक्रीडा ३-७३-८५ (३) शैलवर्णनम्-१८-२५३-२५६ (८) विवाहः ९-२-१०५ (४) ऋतुपर्णनम्- (९) मत्रिवर्णनम् ३-९७-१७५%; (अ) बसन्तः ७-१४-१९ ११- १७-५-२९ (आ) वर्षा २-९५-१०५, ११- (१०) दूतवर्णनम् १७-४१-१०१; २६-३० (११) प्रयाणवर्णनम् २-६१--१०६) (१) ग्रीष्मः २-८४-१४, ११ १७-१०२-१७२ १८-२५ (१२) आजिवर्णनम्१७-२०१-२२०, (ई) शरद् ११-३९-५० २८८-३६० (उ) हेमन्तः११-५१-६० (१३) स्वर्गवर्णनम् ४-१७-३२. प्रायः शङ्कार-हास्य-करुणा-रौद्र-वीर-मयानक-बीभत्सा-द्भुत शान्त-