पृष्ठम्:श्रीतत्वनिधि.pdf/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P (૪૬) र ങ്ങ स्त्राःस्मृतिर्समुरानीकबर्यः ॥११॥ब्रह्मानुर्नक्षत्रशुजीमहात्मविद्रुरं धिश्रितकृष्णवर्णः॥स्वाहास्वधावीर्यगुणोपपन्नोहव्यात्मक:कर्मवितानयो! ग॥ १२॥ इयानूसाबीधविग्रहस्ययस्सनिवेशकथितोमयाते॥संधायंत्रोमिन्युपस्थविटेमुन्स्वबुद्धचायतीतिकिंविद 3 It २ अथ महावैकुंठ्यूर्तिध्यानम्-(पाथ्रोत्तरखंडे) तस्मिन्मणिमयस्तंसिहस्रेसूर्येवचंसि ॥ विमानेशुशुभेदिव्येसंस्थितो भृगुर्व्वान्हूरिः ॥ १ ॥ तत्रुञ्चाधारशक्तयाश्छूितेपट्टेहिरण्मये ॥ नानार्नमयेदिव्येनानारत्नसमन्विते ॥ २ ॥ तन्मध्येष्टदलेपमेमंत्राक्षरमयेशुभे॥ कर्णिकायांपुरम्यायांलक्ष्मीबीजेशुाक्षरे ॥ ३ ॥ तस्मिन्बालार्कसाहक्षकोटितुल्यप्रान्वितः॥दिव्योनारायणः श्रीमानासीनःपंकजासने ॥ ४ ॥ तस्यदक्षिणतः पार्श्वजगन्माताहिरण्मयीं ॥ सर्वष्ट्रक्षणसंपन्नदिव्याकारणधूपिता ॥ ५ ॥ वसुपार्त्रमातुलुंगंस्वर्णपमेवहाकरैः ॥ वामतः,पृथिवीदेवीनीलोत्पलदलप्रा ॥ ६ ॥ नानालंकारसंयुक्ताविचित्रांबरक्षुपिता ॥ वहासागृध्र्घबाहुष्यांरम्यंरक्तोत्पलद्वयम् ॥ ७ ॥ उत्तरायांतथादेवी |धान्यपात्रंशुकं तथा ॥ गृहीतचामरादिव्याशक्तयोविमलाद्यः ॥ ८ ॥ दलाग्रेपुसमासीनास्सर्वलक्षणशोभिताः ॥ तासांमध्येसमासीनोभगवानच्युतोहरिः ॥९॥ शंखचक्रगदापद्मपाणिनिर्दिष्यभूषणेंः ॥केयूरांगदहाराद्यैर्भूषणैरुपशोभितः॥१०॥प्रातरुद्यत्सहस्रांशुकुंडलायांविराजितः ॥ पूर्वोक्तैस्त्रिदशैर्नित्यंसेवितःपुरुषॊक्तमुः ।। १ । । आस्तेवैकुंठनगरोनत्यमुनैकभोगवान् ॥ श्रीमदष्टाक्षरैर्मत्रैःसिद्धानवैमनीषिणाम् ॥ १२ ॥ गमनं वैष्णवेलीकेनेतरेषांकथंचन ॥ रक्तवर्ण: ॥ १ ॥ ३ अथ विष्णुध्यानम्-(पाशपुराणे) देवदेवस्तुकर्तव्यःशेषसुतोद्विबाहुकः ॥ एकपादोस्यकर्तव्योलक्ष्म्युत्संगगतःप्रभोः ॥ १ ॥ तथापरश्चकर्तव्यश्शेषभेोगांकसंस्थितः ॥ एकः करोस्यकर्तव्यःसंव्यजानौश्रसारतः ॥ २ ॥| कर्तव्योमूर्धदेशस्थस्तथात