पृष्ठम्:श्रीतत्वनिधि.pdf/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्तेिनाधेः । (93 ) २३० अथ यकारस्यवायुर्देवता धूम्रवर्णः द्विद्भुजः अंकुशध्वजहस्तः हरिणारुढः सर्वा भरणभूपितः ॥ १ ॥ २३१ अथरेफस्यधूमध्वञ्जोदेवता अरुणवर्णः दक्षिणेचतुर्हस्तः वामेत्रिहस्तः प्रादक्षि| ण्येन स्रुक्स्रुवाक्षमालाशक्तिोमरव्यजनघृतपात्रधरः त्रिपाद् द्विशीर्षः सर्वोलंकारभूपतः ॥ १ ॥ २३२ अथ लकारस्यइंद्रोदेवता मेघश्यामः चतुर्भुजः अपवजशंखवरहस्तः गजारूढः सर्वोलंकारभूषितः ॥ १ ॥ २३३ अथवकारस्यवरुणोदेवता *श्यामलः द्विङ्गुजः मकरवाहनारुढः दक्षिणेपाशहस्तः वामेऽभयप्रदः सर्वोर्लेकारभूषितः ॥ १ ॥ २३४ अथशकारस्यउमदेवता श्यामवर्णा द्विभुजा दक्षिणेपद्मधरा प्रलंबवामहस्ता चंद्रकलावतंसा सर्वलंकारभूषिता ॥ १ ॥ २३६ अथ पुकारस्यलक्ष्मीर्देवता कांचनप्रक्षा पद्मासनासीना चतुर्भुजा अजयपद्मद्वयक्रहस्ता गजद्वयसमृद्धृतकुंभामृताभिषिक्का सर्वोभरणभूपिता ॥ १ ॥ २३६ अथ संकारस्यचन्द्रोदेवता स्फटिकसन्निभः सिंहासनेसमासीनः द्विक्षुजः कुमुदद्वयधारी श्यामया धृतकुमुदया रोहिण्या सहितः सर्वलंकारभूपितः ॥ १ ॥ २३७ अथ हकारस्यसूर्योदेवता रक्तवर्णः प्रामंडलमध्येऽष्टदलपद्म अासीनः द्विजुजः |ঘরযঘন্ধ सर्वालंकारभूपितः ॥ १ ॥