पृष्ठम्:श्रीतत्वनिधि.pdf/92

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুহানিমানসি: { ( ३९ } - २०२ अथ औकारस्यसंकर्षणोदेवता रक्तवर्णः पीतवस्त्रः गदाशंखाब्जचक्रधरः तूषण ঘূষিলাঃ শ্বিন: ৷ ৭ ৷৷ २०३ अर्थ अंकारस्यप्रद्युन्नोदेवता कनत्कनकवर्णः चक्रशंखगदापद्मधरः भूषितः स्थितः १ २०४ अथ अ:कारस्यअनिरुद्धोदेवता दूर्वादलश्यामः पीतवासाः चक्रगदाशंखपद्मधरः भूषण शूपितः स्थितः ॥ १ ॥ ❖፡ २०६ अथककारस्यविधिर्देवता चतुर्मुखः हेमवर्णः वराभयकुंडिकाक्षसूत्रकरःमुख्यहस्तयोवैराग्यधरः अन्ययोःकुंडिकाक्षसूत्रधरः जटामंडलधरः सुखासीनः॥ १॥ २०६ अथखकरस्यसुदर्शनोदेवता अभिज्वालावर्ण: पट्कोणिसंस्थः शंखचक्रचापपरश्वतीपुश्लपाशांकुशाब्जवजखेटहलमुसलगदाकुंतायुष्धधरः सर्वांतरणभूषितः ज्वालाकेराः स्थितः ॥ १ ॥ २०७ अथगकारस्यवाणीदेवता स्फटिकवर्णा अक्षमालापद्मशुकपुस्तकधुरा प्रादक्षिण्येन सर्वलंकारशूपिता ॥ १ ॥ २०८ अथ घकारस्यशार्ङ्गधारीदेवता हेमनिभः नराञ्छतेिः दक्षिणहस्तेतर्जनीमुद्रान्वितः वामहस्तेन्नकटिमवलंब्यस्थितः स्वचिह्नांकितमस्तकः स्थितः ॥ १ ॥ २०९ अथ डकारस्यर्नेदकोदेवता दूर्वादलश्यामः निराकृतिः दक्षिणहस्तेतर्जनीमुद्रान्वितः कटिविन्यस्तवामहस्तः स्वचिह्नांकितमस्तकः ॥ १ ॥