पृष्ठम्:श्रीतत्वनिधि.pdf/91

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३८ ) श्रीतस्वनिधी १९३ अर्थ उकारस्यश्रीधरोदेवता पीतवर्णः पीतवस्त्रः पद्मचक्रगदाशंखधरः भूपायुक्तः स्थितः ॥ १ ॥ १९४ अथ ऊकारस्यहृषीकेशोदेवता तडिद्वर्णः पीतक्स्रःगशरिपद्मशंखधरःभूपायुक्तःस्थितः१ १९९ अथ38कारस्यपद्मनानोदेवता नीलोत्पलवर्णः पीतवस्त्रः शंखचक्रपद्मगदाधरः मूषायुक्तः स्थितः ॥ १ ॥ १९६अथ ऋकारस्यदामोद्रोदेवता जपापुष्पवर्ण: पद्मशंखगदाचक्रधरः पीतवस्राभरणादियुक्तः स्थितः ॥ १ ॥ १९७ अथलुकारस्यशंभुर्देवता त्रेिणेत्रः अरुणवर्णः जटामकुटधारी अभयपरशुमृगवरहस्तः व्याघ्रचर्मधारी ॥ १ ॥ १९८ अथ लुकारस्यनारायणीदेवता असितद्युतिः २खपद्मगदाचक्रधरः वनमालाभरणादिषूपितः पीतांबरः स्थितः ॥ १ ॥ १९९ अथ एकारस्यमाधवदेवता धवलवर्णः पीतवस्रः गदाचक्रशंखांबुजधरः शूषितः स्थितः ॥ १ ॥ २०० अथऐकारस्यविंदोदेवता पाटलाः पीतवासाः चक्रदंडाब्जरांखधरः सर्वा" भरणभूपितः स्थितः ॥ १ ॥ wa २०१ अथ आकारस्यवासुदेवोदेवता घनश्यामः पीतवन्त्रः पद्मचक्रशंखगदाधरः श्रूषण | भूपितः स्थितः ॥ १ ॥