पृष्ठम्:श्रीतत्वनिधि.pdf/90

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুনিনিখ্রিীঃ । ( ३७ ) १८६अथळकारध्यानम्लीबंधमोचिनीदेवीस्वर्णाभागजसंस्थिता । पङ्क्षुजांकुशशूलासिखेटदानायान्विता ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ १८७ अथक्षकारध्यानमूक्षेोमापाम्रालिनीदेवीपंचाननवरास्थिता । पंचास्यापाटलाधनेसङ्गशूलवराक्षयान् ॥ १ ॥ पाटलवर्णः ॥ १ ॥ अथ प्रणवादिवणेदेवताध्यानम्-(पांचरात्रागमे) (अत्रसर्वासांदेवतानांप्रदक्षिण्यक्रमेणायुधविन्यासः कर्तव्यः) १८८ तत्र ओंकारस्यश्रीनारायणेोदेवता (शेषसंहितायामू ) नारायणोनीलोत्पलदलप्रभाः पंकजांतःस्थितः पीतांबरःसर्वाभरणभूपतःश्रीमूल्पांसहितः शंखचक्रगदापधरः ॥ १ ॥ १८९ अथ अकारस्यविष्णुर्दैवता (पाप्रसंहितापामू) पद्मकिंजल्कवर्णः पीतांवरः सर्वाक्षरणभूषितः,गदर्पंकजशंखारिधरः ॥ १ ॥ १९० अथ अकरस्य→ मधुसूदनोदेवता ( पाद्मसंहितायाम्) अरुणपंकजवर्णः पीतांबरः चक्रशंखाब्जगदाधरः सर्वझरणभूषितः स्थितः ॥ १ ॥ १९१ अथ इकारस्यत्रिविक्रमोदेवता(पाप्रसंहितायाम्) कालानलवर्णः पीतवासाः पद्मदैडारिशंखधरः सर्वभरणयुक्तः स्थितः ॥ १ ॥ १९२ अथ ईकारस्यवामनोदेवता (पाद्मसंहितायाम् )बालार्कवर्णः पीतवस्रः शंखचम गदापद्ममधरः अाभरणभूपितः स्थितः ॥ १ ॥