पृष्ठम्:श्रीतत्वनिधि.pdf/89

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*R Jx V ( ३६ ) श्रादवानधा १७८ अथ यकारध्यानमूयास्पेयंदीपिनोदेवीसिंहस्थाष्टभुजासिता ॥ शूलचापेपुपाशासिखेठदानाक्षघान्विता ॥ १ ॥ शुभवर्णः ॥ १ ॥ १७९ अथरेफध्यानम्रेफाख्यारेविकाश्यामासिंहस्थालोहितांशुका ॥ पंचात्याष्टकरैर्थते दक्षवामक्रमेणसा१ खङ्गखेदांकुशाग्दापाराशूलक्राक्षयानू॥श्यामवर्ण:१ १८० अथ लकारध्यानमूलात्मिकामोहिनीदेवीस्वर्णामागजसंस्थिता ॥ षड्ङ्गुजांकुशशूलासिखेददानायान्विता ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ १८१ अथवकारध्यानमूवाख्यापारायणीदेवीस्फटिकाभारुणांशुका । स्फुट'पद्मासनाधक्षेपद्मद्वयवराभयान् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १८२ अथशकारध्यानम्- 8 शाख्यामंगलगौरीतुतक्षजांबूनदाiा ॥सहस्रपद्मपीठस्थादिव्याकारणभूषिता ॥ १ ॥ चतुर्भुजाकरैर्धनेपद्मद्वयवरामयान् ॥ कनकवर्णः॥ १ ॥ १८३ अथ पकारध्यानम्रत्तापानुक्रयादेवीराजहंसवरस्थिता ॥ पीतांबराकरैर्थक्षेपद्मद्वयवराभयान् ॥ ३ ॥ रक्ष्वर्णः |ll ३ ll १८४ अथ सकारध्यानम्सिद्धक्रियासकाराख्यासितांबुननिवासिनी ॥पाटलाभाकरैर्धन्तेचिदंबुजघराभयान् ॥ १ ॥l। पाटलवणः ॥ १ ॥ १८५ अथइकारध्यानम्आध्यायिनीद्दष्काराल्पामक्तमातंगवाद्दना ॥ पाटलाभाकरैपैक्षेचिदंबु | जवराभयान् ॥ १॥ पाटलवर्णः ॥ १ ॥

  • .