पृष्ठम्:श्रीतत्वनिधि.pdf/88

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

স্থানিম্নলি: { ( ३९} १७० अथदकारध्यानम्रབར་ एकक्क्रारुणादाख्याष्टभुजाोगदायिनी ॥ धनेब्जंशास्किार्बीणांडमर्वेणवराक्षयान् ॥ १ ॥ अरुणवर्णः ॥ १ ॥ १७१ अथधकारध्यानम्श्यामलाचामलाधारुपाझेक्क्क्राचतुर्भुजा ॥ वृपत्थाशारिकाम्5र्जकरैर्धनेश्वराभयौ ॥ १ ॥ श्र्यामवर्णः ॥ १ ॥ १७२ अथनकारध्यानम्नोनंतशक्तिर्देवेशीमत्तमातंगसंस्थिता ॥ एकचक्रातष्ठैिद्वैरीधत्तेपप्रचराक्पानू ॥ १ ॥ हेमवर्णः ॥ १ ॥ १७३ अथ प्रकारध्यानम्पाख्येच्छाशक्तिरूपेयंश्लशक्तिवराभयान् ॥ प्रवेश्रेणीक्रु| छपभासनारुणा ॥ १ ॥ र्त्तवर्णः ॥ १ ॥ १७४ अथ फकारध्यानम्पंचक्क्रोग्रसिंहस्थापादलातकोमला ॥ फाख्याशुकैष्णासेिसेट वराभयधराशरान् ॥ १ ॥ पाशंचडमृगंधतक्रमेणदशक्षिःकॅरैः ॥ पाटलवर्णः ॥ १ ॥ १७६ अर्थ घकरध्यानम्चिच्छपामलाबधुवर्णासिंहारूढाबरूपिणी ॥धतेक्रमेणदशोिःकरैः पूर्ववदायुधान् ॥ १ ॥ क्षुवर्णः ॥ १ ॥ $७६ अथ भकारध्यानम्-- ' भाख्यातुश्यामलापैकक्क्रांद्रासनेस्थिता ॥ उद्यद्रविनिमाधतेरारचापवरायान् ॥ १ ॥ सिंदूरवर्णः ॥ १ ॥ १७७ अथ मकरध्यानम्DDDDBDDDDDDuDD S DDDDDBDDS राक्षयकराशुगा ॥ १ ॥ श्चेतवर्णः ॥ १ ॥ പ്പ