पृष्ठम्:श्रीतत्वनिधि.pdf/85

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(༣༠ ) श्रीतिरवनिधौ-- | सद्बांगदीर्घलंबोष्टीमालतीमंत्रपोगिनी ॥ अस्थितीचकिणीग्राह्मर्ककलीभुवनेश्वरी ॥ १२ ॥ कंटकोकाटकीशुभ्राक्रियाढूतीकरालिनी ॥ शंखिनीपमिनक्षीराह्मसंधाचप्रहारिणी ॥ १३ ॥ लक्ष्मीक्षकामुकीलोलाकाकदृष्टिरधोमुखी॥ धूर्जटोमालिनीधोराकंपालीविपोजिनी॥१४॥ चतुष्पष्टिस्समाख्यातायोगिन्योवरसिद्धिदाः ॥ ६४ ॥ १३६अथ शरीरस्थापटूचक्रदेवताध्यानम्-(वेदांतयोगशास्त्ररीत्या) आधारेलिंगनाौिहृदयसरसिजेतालुमूलेललाटेद्देश्पत्रपोडशारेद्विदशदशदलेद्वादशार्धेचतुष्के ॥ नासांतेफालमध्येडफकठसहितेकंठमध्येस्क्राणां हैंक्षतत्वार्थयुक्सकलदलगर्तवर्णरूपंनमामेि ॥ १ ॥ अथ वर्णध्यानानि-(द्धिशावरतंत्रे) १३७ अथ अकारध्यानम्-- अजामुखीरक्तवर्णाईसगाधक्लांशुका । शरासर्नक्रंद्क्षेधनेवामेशराभयै ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १३८ अथ आकारध्यानम्-आकारारूपाथर्वणीतुर्यमाथुङ्गांबराशुगा ॥ धतेखष्ट्रांचखेर्टचक्रमे ܮ܀ ऐश्वराय ॥ १ । श्रवणः ॥ १ ॥ १३९ अथ इकारध्यानम्इकाराख्याविलदेवीश्वेतामतेiगाशुभा॥ चंद्रहासक्रौद्क्षेवामेधतेगदाभयी। १ । श्वेतवर्णः ॥ १ ॥ १४० अथ ईकारध्यानम्ईश्रीस्वर्णवर्णाभावृपारूढसितांशुका ॥शारिकांचवरंक्षेबामेधर्तेकुशागया ॥ १ | स्वर्णेवणः ॥ १ ॥ १४१ अथउकारध्यानम्ea उग्रादेवीगुकारास्पापट्टभुजार्मूिहगासिता ॥ दक्षेश्लांकुशवरान्चा मेपाशगदायान् ॥ १ ॥ शुभबणः ॥ १ ॥