पृष्ठम्:श्रीतत्वनिधि.pdf/84

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুয়ানিদানাপ্রাঃ । ( २९ ) व्जे ॥ निजकरकमलोष्यछेखिनीपुस्तकश्रीस्सकलविभवसंधैःपातुवाग्दे घत्तानः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १३४ अथ पद्मानामकलक्ष्मीध्यानम्-(पांचरात्रेक्रियापदे ) पद्मापद्मासनासोनापप्रागापप्रवासिनी॥हेमरत्नोज्ज्वलनककुंडलंकर्णमंडनमू॥१॥ चंद्रविम्बामलमुखीकर्णपूरायुतेक्षणा ! सर्योीवनासुरम्यांगीकुंचितभूसुविधामा ॥ २ ॥ रतोष्ठीपनगंडाचकंचुकाच्छादितस्तनी॥ शिरसोर्मडनशंखचकसीगंतपद्मकम् ॥ ३ ॥ मागहनतमौवाहूकेयूरकटकोज्ज्वली॥ पंकजंश्रीफलंदमेदक्षिणेबिभतोपरा ॥ ४ ॥ शोभनांबरसंपन्नाविपुंलओणिकतथा ॥ मेसलाकदिसूत्रांकालक्ष्मीलंक्ष्मीक्विर्द्धिनी ॥ ५ ॥ पद्मवर्णः ॥ १ ॥ १३९ अथ चतुष्पष्टियोगिनीध्यानम्-(नामानिच-रुद्रयामले ) अष्टाष्ट्रकुंभक्क्ष्यमेियोगिनीनांसमासतः ॥ आयटकंसुवणींविश्र्लडमरुंतथा ॥ १ ॥ पाशंचार्मिंदधानंतद्धयायेत्सर्वांगसुंदरमू ॥ अथद्वितीयकंध्यायेदक्षमालामथांकुशम् ॥ २ ॥ दधानंपुस्तकंवीणांसुश्रेर्तुग्णभूषणमु ॥ ज्वालांशलिंगदकुंतंदुधर्ननीलवर्णक्यू ॥ ३ ॥ ध्यायेतृतीयंशुभदमटकंशुभलक्षणमू ॥ खङ्गखेर्टपद्विश्रांच६धानंपरशृं तथा ॥ ४ ॥ धूम्रवर्णचतुर्थतद्धयापेक्षुष्ट्कृमादरातु ॥ कुंतंसेठंचपरिवं भिंडिघालंतथैवच ॥५ ॥ पंचम्राष्टकमेतद्धिषेतंस्यासुमनोहरमू ॥ ५ ॥ श्रीलंधारीरकम्प्रंचड्रॅटिश्यू ॥ ६) कुंद्रिकंसृथ्रोक्रॅपृडाराटमांतकमू॥-॥ दिव्ययोगामहायेोगसिद्धयोगामहेश्वरी॥७॥पिशचिनीडाकिनीचकालरात्रीनिशाचरी ॥ कंकाली,रौद्रवेतालीहुंकारीभुवनेश्री ॥८॥ ऊप्पँकेशीविरुपाक्षीशुष्कांगीनरक्षोजेनी ॥ फूट्रकारीवरशैद्राचधूम्राक्षीकलहप्पा ॥ ९ ॥ रक्ताक्षीराक्षसीघोराविंश्वरूपाकायंकरी ॥ कामाक्षीचौग्रचामुंडाशीपणाविपुरांतका ॥१०॥ वीरकौमारेकाचेंडीबाराहीमुंडधारणीभैरवीहस्तिनीकोभदुर्मुखपेतवाहिनी ११॥