पृष्ठम्:श्रीतत्वनिधि.pdf/79

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४ ) श्रोतत्वनिधी मभिनवविलसद्यैौवनारंरम्याम् ॥ नानार्लेकारयुक्तांसराजन्नयनामिं दुसंक्रांतमूर्तिदेवींपाशांकुशाव्यामायक्रकरामन्नपूर्णानमामि ॥ १ ॥ सिन्दूरवणैः ॥ १ ॥ १०५ अथ अग्रिदुर्गाध्यानम्-(शारदातिलके') विशुद्दामसमप्रांमृगपतिस्कंधस्थितांनीपणांकन्याभिःकरवालखेटवेि लसद्धस्तारािसविताम् ॥ हस्तैश्वक्रवरासिखेटविशिरवांक्षापांकुशौतर्ज नोंबिश्वाणामनलात्मिकांशशिधरांदुर्गांत्रिणेत्रांशजे ॥१॥ कनकवर्ण:॥१ १०६ अथ शीतलादेवीध्यानम्-(रुद्रयामलेशीतलाकल्षे) ध्यापेघशीतलांदेर्बोरासमस्थांदिशृंगाराष्ट्र ॥ मार्जनीकछशेपेतां शूर्पालैंकृतमस्तकाम् ॥ १ ॥ाकृष्णवर्णेः ॥ १ ॥ १०७ अथ लोपामुद्रदेवताध्यानम्-(आम्राये) पाशांकुशैौशरंचापंधरपंतांत्रिलोचनाम् ॥ सूर्यमांचंद्रचूडांचली पामुद्रांभोजेशिवाम् ॥ १ ॥ सिंदूरवर्णः ॥ १ ॥ अथ अष्टमहालक्ष्मीस्वरूपाणि । १०८ तत्रद्विभुजालक्ष्मीध्यानमू-(नृसिंहासादे) हरेस्समीपेकर्तव्यालक्ष्मीस्तुद्विभुजाश्रुप ॥ दिव्यरूपांबूजकरासर्वा भरणभूषिता ॥ १ ॥ हेमवणैः ॥ १ ॥ १०९ अथ गजलक्ष्मीध्यानम्-(पांचरात्रे) लक्ष्मीःशुक्रुबिरादेवीरुपेणाप्रतिमाङ्गुवि ॥ पृथक्चतुर्षु देवीसिंहासनेशुभा ॥ १ ॥ सिंहासनेस्याःकर्तव्र्यकमलेचारुकर्णिकम् ॥ अष्ट्रपत्रंमहाभागाकर्णिकापांसुसंस्थिता ॥ २ ॥ विनायकवदार्सी नादेवीकार्याचतुर्भुजा ॥ बृहन्नालंकरेकार्यतस्याश्कमलंशुन्यू ! 11会}} दक्षिणेपादक्श्रेष्टकेयूरुपांतर्भुत्थठू । बामेऽमृतघटुःकार्यैस्त* । थाराजन्मनोहरः। ४ ॥ तस्याअन्पैौकरौकायबिल्वशंखधरौद्विज ॥