पृष्ठम्:श्रीतत्वनिधि.pdf/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२ ) श्रीतत्वनिध नतनुलताषाशबद्धापुसाध्या ॥ देवीनित्यंप्रसन्नाशशधरविलसत्कैशाशात्रिणेत्रादद्यादयानवद्यासकलसुखकुलप्रामिहृद्यांश्रियंनः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ९६अथ इंद्राक्षीदेवीघ्यानम्-(इंद्राक्षीकल्पे) इंद्राक्षींद्विभुजांदेर्वीपीतवस्त्रद्धयान्वितामू ॥ वामहस्तेवजधरांदक्षिणेनवरप्रदाम् ॥ १ ॥ इंद्राक्षसह्युवर्तीनानालंकारभूपिताम् ॥ प्रसन्नवदनांभोजामप्सरोगणसेविताम् ॥ २ ॥ पीतवर्णः ॥ १ ॥ ९७ अथ तुलजाभवानीध्यानमू-(भवानींकल्पे) रकानामरुणांशुभांबरधरामानंदपूर्णाननांमुकाहारविभूषणांकुचभाराक्रांतांमुकांचीगुणाम् ॥ देवदिव्यप्रसन्नपूर्णकलशामंभोजद्दीकरांध्यायेच्छकरवल्लभांत्रिनयनामविालकांसुन्दरीमू ॥ १ ॥ अरुणवर्ण: ॥ १ ॥ ९८ अथ चंद्रपरमेश्वरीध्यानमू-(तत्कल्पे) करलसद्रविंदाचारुनेत्रारविंदानिवसतुहृदिचंद्रास्मेरवक्रारविंदा ॥ निखिलविबुधवृंदावंयपादारविंदाह्यतिशयेितमरंदामोदमायन्मिालेन्दा ॥ ॥ १ ॥ करथूतकरवालाकालदृष्ट्याकरालागतिविजितम्रालापक्ष्मपंड्याप्यराला ॥ विकचकमलमालायोगिसंगीतशीलावसतुरुचिरलीला’ चंद्रिकार्नदबाला । २ । स्वर्णवणमहादेवांदिव्यासंहासनेस्थिताम् । ध्यायेञ्चवरदादेर्वीर्चदिरांपरोमेश्वरीम् ।। ३ । स्वर्णवर्णः ।। १ ॥ ९९ अथ तुलसीदेवीध्यानम्-( तुलसीमाहात्म्ये) ध्यायेचतुलसीदेवींश्यामांकमललोचनम् ॥ प्रसन्नांक्षिकल्हारवराभयचतुर्भुजाम् ।। १ ॥ किरीटहारकेयूरकुंडलादिविभूषिताम। धवलांशुकसंयुक्तपद्मासननिषेदुषीम् ॥ २ । श्यामवर्णः ॥ १ ॥ १०० अथ गायत्रीध्यानम्-(मार्कंडेयपुराणे) देवीपर्वाह्नसंध्यायाँगायत्रीवहिरुपिणीम् । कुमारीरक्तवस्रार्गीरझाकस्रगनुलेपनाम् ॥ १ ॥ चतुर्भुजांचतुर्वक्रांवरदांचाटलेोचनाम् ॥