पृष्ठम्:श्रीतत्वनिधि.pdf/7

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भू० श्रीकृष्णराजओडयर्महाराजवंशावलिः। (७)

ततः श्रीचन्द्रवंशै- श्रीकृष्णराजओडयर्महा- राजस्य वंशावालिः।

राजनाम

१ श्रीमहाविष्णुः

ब्रह्मा

अत्रिः

चन्द्रः

दुधः

पुरूरयाः

भाषुः

नहुषः ब

९ ययातिः-अस्य पढ्योरेद्रेययानी- श्ामन्रे

१ यदुः देवयान्याः २

२ तुर्यसुः पुत्रौ

३ भाधयो न्या चंका

{f द्द्

१०4३ द्वः शामप्ायाः त्रयः

(३ पूर्षः [ पुत्राः

११ पौरयाः-पूसयश्याः सर्वेपि एत-

, श्ामानः

] १ स़दस्राज्ञंत् t दवयानी

i येन

२३4 २ क्रोष्ठः - > स्य यद्ोः

३ पुत्राः ४

{४ रिपुः

शृजिनवान् ( उपारितनस्य क्रोप्टोः

पुत्रः)

श्वाद्दी

चित्ररथः

शश्िबिन्दुराजः

पृयुश्रयाः

धर्मः

वदान। ( सितः)

रुचः

सर्गमफवचः

पराजित्

ज्पामघः

विंदर्भंः

र्थंः

कुन्तिभोजः

गृप्ण्िः

निर्घृतिः

दशार्दः

३१ व्योशकः

३२ जीशम्तः

विकूतिः

भामरण्यः

नवण्थः

दशख्यः

शक्कनिः

| कराम्भः

देयशत्तः

दवसत्रः

मध्ठः

कुकुरः

अभजन्नुः

शुसदूतः

अंशः

स््रात्वतः

भजमानः

विडूरथः

शुराग्रः

शामिः

भतिच्छन्रः

स्वरयंभाजः

ह्दींकः

दवमींढः

श्रः

५६ वसुदेवः

५७ श्रीकृष्णः-( देवकीपुत्रः )

प्रयम्नः-( सक्मिर्णीपुन्चः)

भनिसद्धः

वज्रः

प्रतिवाहुः

उग्रस्पनः

६४ श्रुतसेनः

भम्य श्रुतसेनस्य धंश्याः क्षात्रियां:

कएावनेके भुवं पालयिप्यन्ति

१ यदुवीरराणः-( श्रुवस्ननवंश्यः )

भद्रसनः

सददस््राजित

ग्रृद्दत्सेनः

शृद्दद्भासुः

भपणजित्

प्रद्योतनः

सामिशः

वसुमित्रः

भद्रारूपः

१२ १-यदुराजः २-कृष्णराजः

एतो द्वावेव कर्णाटकदेश महीशूर-

राज्ये ( मैसूर्राज्ये) अधिकृतार्नां

राज्ञां मलभूताविति ज्ञेयम्।