पृष्ठम्:श्रीतत्वनिधि.pdf/68

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

হানিমানখ্রিীঃ । ( ፲ጿ ) विभूषिता ॥ १ ॥ हुंक्जेंक्श्र्लिच्युंबाकायंत्यू ॥ पृर्शघटंतथानागमेंकुशंबिभ्रतीकरैः ॥ २ ॥ श्वेततर्णः ॥ १ ॥ । ४९अथ कौमारीध्यानम्-- पडाननातुर्कौमारीपादलाiासुशीलका ॥ रविबाहुर्मयूरस्थावरदाशतिधारिणी ॥ १ ॥ पताकांविभतीदंडंपात्रंबाणंचदक्षिणे ॥ वामेचापमथेोघंटांकमलिंकुकुंठंतथा ॥ परशुबिभतचैवतदधस्वभयान्विता॥२॥ पाटलवर्णः ॥ १ ॥ ४६ अथ वैष्णवीध्यानम्-- वैष्णवीताक्ष्र्यंगाश्यामापङ्क्षुजावनमालिनी ॥ श्रदागदिनीदक्षेवेि भतीचक्रेंबुजम् ॥ शंखचक्रायान्वामेसाचेयंविलसद्भुजा ॥ १ ॥ नीलवर्णः ॥ १ ॥ ४७ अश्थ वाराहीध्यानमूकृष्णवर्णातुधाराहीमहिपत्थामहोदरी ॥ घरदादंडिनीखझंबिमतीदक्षिणेकरे ॥ १ ॥ खेटपात्राभयान्वमेसूकरास्यालसदुजा॥छष्णवर्ण: ॥१॥ ४८ अथऍद्रीध्यानमूऍद्रोसहस्रदृश्शैन्याहेमामाग्रज,स्थिताः॥ श्रदामूत्रिणवत्रंबिभत्यू धर्वैदक्षिणे॥ १॥वामेतुकमलंपार्त्रिह्मायंतदधःकरे॥कनकवर्णः ॥ १ ॥ | ४९ अथचामुंडाध्यानम्चामुंडाप्रेतगाछष्णाविष्कृताचाहतूपण ॥ इंद्रालाक्षीणदेहाचगर्ता क्षीकारुपिणी ॥ १ दिग्वाहुःक्षामकुक्षिथमुसलंचक्रामॅरे ॥ अंकुरां-|| बिभतीसद्रूदक्षिणेचाथवामके ॥ २ ॥ खेठंपाशंधनुर्दैडंकुठारंवार्षिबैिभूती ॥ कृष्णवर्णः ॥ १ ॥