पृष्ठम्:श्रीतत्वनिधि.pdf/66

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুহাজিলিমিঃ । ( . ) नाचतुःसंहस्थेस्थिता ॥ १ ॥ अक्षमालांत्रिशूलंचखझंचर्मचसर्वदा ॥ -तैत्र्येशंखपमेतथैव च ॥ २ ॥ शुक्लुौचतथाका ܨܵܓܹ यॉतथादिव्यंकमंडलुम् ॥ दंडशक्कीचकर्तव्येछष्णाजिनहुताशनी ॥३॥ हस्तानांक्षद्रकाल्यास्तुक्षेवेच्छांतिकरोवरः ॥ एकवैचमहाभागारल्नपात्रध रावेत् ॥ ४ ॥ नीलवर्णः ॥ १ ॥ अथ मूलाधारादिसतपीठेश्वरीणांध्यानम्-(पोढाकल्पे) ३६ अथ तत्रमूलाधारपीठस्थशाकिनीध्यानमू मूलाधारस्थपणेक्षुतिदलसहितेपंचक्क्रांत्रिणेत्रांस्वर्णाक्षामथिसंस्थां सुि f 4. मू ra. w हुईडे s भिवीतांमनोज्ञांमुद्रान्नासक्तचित्नांमधुमद्भुदितांशाफिनींजावपेक्षामू॥१॥ स्वर्णवर्णः ॥ १ ॥ ३७ अथस्वाधिष्ठानपीठस्थकाकिनीष्ध्यानम् स्वाधिष्ठानाख्यपझेरसदललसितेवेद्वक्रांत्रिणेत्रांपीताक्षांधारयंतींत्रि शिखिगुणकपालाभयाञ्ञांतवर्गाम् ॥ मेदोधातुप्रतिष्ठामलिमदमुदितांवंधि नींपूगशक्यावीतांदध्यन्सकाममितफलदांकाकिनींनाक्पेक्नामू ॥ १ ॥ पीतवर्णः ॥ १ ॥ ३८ अथ मणिपूरकपीठस्थिलाकिनीध्यानम्नाक्षेदिक्पत्रपप्रेत्रिवदनविलसश्रीक्षणांकृष्णवर्णाशर्निर्दोलिदंडायमपिचक्षुजैर्धारयंतीं'महोग्रामू ॥ डामर्यांपैःपरीतांपशुजनपदांमांसधात्वासनस्थांगौडानेसक्तचित्तांसकलसुखकरींसंस्मरेछाकिनतामू ॥ १ ॥ छष्णवर्णः ॥ १ ॥ ३९ अथ अनाइतपीठस्थरकिनध्यानम् हृक्षप्रेक्षानुपत्रेद्विवदनविलसद्दष्ट्रेणग्यामवणाँटंकंशूलंकपालंइमरुमपेि