पृष्ठम्:श्रीतत्वनिधि.pdf/65

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(... ο ) श्रीतत्वनिधौ-- २९ अथ सर्वमङ्गलाध्यानम्हेमाभांकरुणानिपूर्णनयनांमाणिक्यनृपेोज्ज्वलांद्वत्रिंशद्दलषोडशाष्टदलयुक्पद्मस्थितांसुस्मिताम् ॥ भक्तानांधनदांवरंचरधर्तीवामेनहस्तेन्तद्दक्षेणायमातुलंगसुफलंश्रीमंगलांभावये ॥ १ ॥ कनकवर्णः ॥ १ ॥ ३० अथज्वालामालिनीध्यानमूकल्पान्ताग्रिसमप्रजांस्मितमुखैःपड्रोर्मुजद्वादशयुक्तांपाशकखेटकंजं सुशर्रशूलवरैवामतः ॥ दक्षेत्र्वकुशखड्गशक्तिसुशराञ्चापायेविभातीं ज्वलामालिनिसंज्ञेितांमणिमयीकूपान्वितामाश्रये ॥ १॥ रक्तवर्णः ॥ १॥ ३१ अथ मिश्ञाध्यानम्-- घालार्ककांतिशशिलांछितवक्रशोभांपाशांकुर्शीचवरमप्यभायंदधानाम् ॥ चित्रांशुकांचनवरत्नविभूपितांगचित्रांबिकांत्रिणयनांहुदिशाययामि ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ३२ अथ विपुरसुंदरीघ्यानम् राजराजेश्वरीवपाशांकुशेक्षुचापपुष्पबाणहस्तार्तिदूरवणांकार्या॥१॥ ३३ अथ पडेगदेवीध्यानमूहद्देवीचशिरोदेवीशिखादेवीतथेच ॥ वर्मदेवीदृष्टिदेवीसस्रदेवीपटीरताः ॥ १ ॥ नवलावण्यपृणग्यस्सावधालधूतायुधाः ॥ पारितोबेन्दुपीठंचभाम्यंत्येोदीप्तमूर्तपः ॥ २ ॥ रक्तवर्णः ॥ ६ ॥ ३४ अथ योगनिद्रादेवीध्यानम्-(पांचरात्रेषाप्रसंहितायाम) निद्रावृंशयनारूढासुर्सोम्पाकमलेक्षणा ॥ पाशपात्रधराचेपंद्विगुजा »यामलास्मृता ॥ १ ॥ *यामवर्णः ॥ १ ॥ ३५अथ अष्टदशभुजाभद्रकालीध्यानम्-(नृार्महंमामादे) अष्टादशभुजाकार्यााद्रकालीमनोहरा ॥ आलीढस्थानर्मस्था