पृष्ठम्:श्रीतत्वनिधि.pdf/64

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्तिनिधिः । ( . ) २४ अथ त्वरिताध्यानम्-- नागैःकल्पितभूषणां त्रिणयनां गुंजागुणालंकृतांश्यामांपाशवरांकुशा भयवरां दोर्निर्युतां बालिकाम् ॥ पीतांपुट्टयवासिनों शिखिशिखाचूड़ावतंसोज्ज्वलां ध्यायाम्यन्वहमृक्षसिंहनिवहैः पीठस्थ तांसुन्दरीम् ॥१॥ पीतवर्णः ॥ १ ॥ २९ अथकुलसुंदरीध्यानम्for A a 安 हालांगंधिसुको धरयुक्तांलीलावंतींसुस्मितामू ॥ मालांपुस्तकमृप्यभीष्ट्रमभयंसंविभतींबाहुक्षिबलांतामखिलांगभूषणधरांध्यायामिसंसिद्धिदाम् ॥ १ ॥ अरुणवर्णः ॥ १ ॥ २६ अथ नित्याध्यानम्-- उद्मद्रानुसमप्रांरिसमुखांपाशाक्षसूत्रंधनुःखेटंशूलमीटदंचदधतविामैश्वपट्टभिःकरैः ॥दक्षेरंकुशपुस्तकेपुकुसुमंखडूंकपालाभयंमणिक्यानर णोज्ज्क्लांविष्णपन्नांगित्यांभवानींजे ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २७ अर्थ नीलपताकाध्यानम् P शुिकांत्रिणयनांपंचाननांमुस्मितांवामे लसचापंक्रंबिभतीमू॥ दक्षेचांकुशखङ्गशक्सुिमहावाणूपान्याहुभिः पप्रस्थांमणिमौक्तिकावृतकुचांनीलध्वजामाश्रये ॥ १ ॥ नीलवर्ण: ॥१॥ २८ अथ विजयाध्यानमू શ s f R ड्गौं «X द्नुकरगतंमातृलंगंदधानामू॥उपद्वालार्कवणींत्रिभुवनविजयांपंचक्कंत्रि नेत्रांदेर्बीपीतांबराष्ट्यांकुचकारनर्मितांसंततंभावयामेि॥१॥रकपर्ण: ॥१॥