पृष्ठम्:श्रीतत्वनिधि.pdf/63

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( & ) श्रोतत्वन्निधौ-- सदूषणालंकृतांगीमू ॥ दोॉर्ज:पाशंसृष्णिक्रमभयंपानपात्रंदधानांनित्यङ्गि। न्नामहमनुदिवसंमानसेभावयामि ॥ १ ॥ रक्तवर्णः ॥ १ ॥ Ya 8 a A * २० अथ भेरुंडाध्यानम्-( ज्ञानार्णवेचंद्रज्ञानविद्यायाम्) मुक्ताकुँदंदुगौरांमणिमयमकुटाँरानतार्टकयुक्तामक्षस्रक्पुष्पहत्त्तामायवरकरांचंद्रचूडांत्रिणेत्रामू l गुंजामालाविराजकुचभारनमनोन्मध्य|मामन्जस्थानानालंकारयुक्तांमुरकुटमणियोतितस्वर्णपीठाम ll भकाभीठाधिदेवोंपरमसुखकरीस्वाकृतिसुन्द्रास्यांक्षेर्रुडांमुक्केशांत्रिभु| দৰদৰিদ্ৰান্ধিান ॥ श्रेवेतवर्णः ॥ १ ॥ २१ अथ वह्निवासिनीध्यानम्पभ्रंशंखेक्षुङ्क्षापंहिमकिरणमथोवामहस्तैर्दधानांकहारॅहेमशृंगॅकुसुम|मूपुशर्र्मूनुर्न्वितैः ॥ तोयत्कांचनाiांमणिमयमकुटामटहस्तां |णेिनाद्वित्रृषिर्विदेवविदित्रसमईवह्निवासीनजामि कनकवर्णः ॥ १ ॥ २२ अथ महाविद्धेश्वरीध्यानम् रक्तांक्षेोधिस्थपोते नक्मणिवेिलसत्पद्मपीठे निषण्णां पाशंकोदंडमि|शूद्धवमपिच सुर्णि दाडिमीजंफ़लंच ॥ विभाणां रक्तवर्ण त्रिभिरपि । नयनै: सादरंवीक्षतांतां वजेशों भावयेहं सुरगणमुनिभिः स्तूयमानां भवा । नीम् ॥१॥ रक्तवर्णः ॥ ३ ॥ २३ अथ शिवदूतीध्यानम्वामाधोरत्नपात्रंतदुपरिचगर्दी खेटपाशैोदधानां दक्षेःपत्रं कुठारं तदुपरिचयहाखड्गमप्यंकुरींच ॥ मध्याहार्कप्रभाभांनवमणिविलसदूषणा |मटहस्तां दूर्तीनित्यां त्रिणेत्रां सुरगणमुनिभिः स्तूयमानांभजेहम् ॥ १॥ । पाटलवर्णः ॥ १ ॥