पृष्ठम्:श्रीतत्वनिधि.pdf/61

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( . ) श्रीतत्त्वनधौ अज्ञाशक्तयएवैताललितायामहौजसः ॥ सर्वसंक्षोभिणीचैवसर्वविद्राविणीतथा ॥ ४ ॥ सर्वाकर्षणिकाशक्तिःसार्वाहदिनिकातथा ॥ सर्वसंमोहिनीशक्तिस्सर्वस्तंभिनिकातथा ॥ ५ ॥ सर्वबृंभिणकाशक्तिथासर्ववशंकरी ॥ सर्वरंजिनिकाशक्तिःसर्वोन्मादिनिकातथा ॥ ६ ॥ सर्वोर्थसाधिकाशक्तिस्सर्वसंपत्प्रपूरणी ॥ सर्वमंत्रमयीशक्तिस्सर्वद्वंद्वक्षयंकरी ॥७॥ इत्येवंसंप्रदायानांनामानिकथितानिवै ॥ रक्तवर्णः॥१४॥ १२ अथ कुलोतीर्णयोगिनीध्यानम् ताश्वस्फटिकर्सकाशा:परशृंपाशमेवच ॥ गदांघंटामणिंचेंक्दधानादीप्तविग्रहाः ॥ १ ॥ देवद्विषमभिकुद्धाःघुकुटीकुटिलाननाः ॥ एतासामपिनामानिसमाकर्णयकुंज ॥ २ ॥ सर्वसिद्देिप्रदादेवीसर्वसंपत्प्रदातथा ॥ सर्वप्रियंकरीदेवीसर्वमंगलकारणों ॥ ३ ॥ सर्वकामप्रदादेवीसर्वदुःखविनाशिनी ॥ सर्वमृत्युप्रशमनीसर्वविद्मनिवारिणी ॥ ४ ॥ सर्वांगसुंदरीदेवीसर्वसौभाग्यदायिनी ॥ दरौताःकथितादेव्येोद्ययापूरताशयाः ॥ ५ ॥ श्वेतवर्णः ॥ १० ॥ १३ अथ निगर्भयोगिनीध्यानम् । निगर्भयोगिनीनान्नाप्रथितादराकीर्तिताः॥ सर्वज्ञासर्वशक्तिश्चसर्वैश्वर्यप्रदायिनी ॥ १ ॥ सर्वज्ञानमर्योदेवीसर्वव्याधिविनाशिनी ॥ सर्वाधारस्वरूपाचसर्वपापहरातथा ॥ २ ॥ सर्वानंदमयीदेवीसर्वरक्षास्वरुपिणी॥ सर्वप्सितृप्रदादेवीमुकगैरभूमत्विपू: ॥ ३ ॥, एताश्चतुर्तुजाज्ञेयाःवज्रंशचितेमारम् ॥ चर्कचेक्चबिश्वाणभंडासुरवधीयताः ॥ ४ ॥ श्रेष्वेतवर्णः ॥ १ ° ll १४ अर्थ रहस्ययोगिनीध्यानमू रहस्ययोगिनीनान्नावागीश्वर्पोहिसुश्रुताः ॥ रक्ताशोकप्रमुनानावा णफार्मुक्पाणयः ॥ १ ॥ कवचब्छन्सर्वांग्येोवीणापुस्तकशेषिताः ।