पृष्ठम्:श्रीतत्वनिधि.pdf/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুনিনিমিঃ । (v) न्मादिनिमुद्राचषष्ठीसर्वेमहांकुशा ॥ सर्वखेचरिमुद्राचसर्वबीजातथापरा ॥ ४ ॥ सर्वयोनिश्चनवमीतथासर्वत्रिखंडिका ॥ इत्येताःकथिताविप्रदिशमुद्राधिदेवताः ॥ ५ ॥ रक्तवर्णः ॥ १० ॥ ९ अथ गुप्तयोगिनीध्यानम्कामाकर्षिणिकचैवबुद्धयाकर्षिणिकाकला ॥ अहंकाराकर्पिणीचसर्वाकर्षणिकाकला ॥ १ ॥ स्पर्शीकर्षिणिकानित्यारूपाकर्षिणेिकाकला ॥ रसाकर्षिणिकचैवगंधाकर्षिणिकाकला ॥ २ ॥ चित्ताकर्षिणिकानित्याधैर्यांकार्षिणिकाकला ॥ स्मृत्याकर्षिणिकानित्यानामाकर्षिणिकाकला ॥ ३ ॥ बीजाकर्षिणिकानित्याचात्माकर्षिणिकाकला । अमृताकर्षिणीनित्यशरीराकर्षिणोपरा ॥ ४ ॥। एताःपोडशनेित्यास्स्युःकलारूपाश्चशक्तयः॥विद्रुमद्रुमसंकाशामंदप्रहसिताननाः ॥५॥ चतुर्गु Ràồì 4 टोज्ज्वलाः ॥ a ौदधानादिव्यकांतयः ॥ ६ ॥| रक्तवर्णः ॥ १६ ॥ १० अथ गुप्ततरयोगिनीध्यानम्अनंगकुसुमानङ्गमेखलाचद्वितीयका ॥ अनंगमदनानंगमदनातुरयासह ॥ १ ॥ अनंगरेखाचानंगवेगानंगांकुशपिच ॥ अनंगमालिन्यपराचैतादेव्येोजपात्विपः ॥ २ ॥ इक्षुचापंपुष्परारान्पुष्पकंतुकमुत्पलम् ॥ बिभत्योदनविक्रांतिशालिन्योललिताज्ञया ॥ ३ ॥| रक्कवर्णः ॥ ८ ॥ ११ अथ संप्रदाययोगिनीध्यानम्सर्वसंक्षेोभिणीमुरत्यास्संप्रदायास्त्र्ययायुताः ॥ वेणीकृतकचस्तेोमाः सिंदूरतिलकोज्ज्वलाः ॥ १॥अतितीव्रस्वतावाश्चकालानलसमत्विपः ॥ DDDDDDDDD SS DBDDDDBDBD धानादतविद्महः ॥ असुरेंद्रंप्रतिक्रुद्धाःकामक्तस्मसमुद्रघम् ॥ ३ ॥