पृष्ठम्:श्रीतत्वनिधि.pdf/59

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( Yì ) श्रीतस्व्sनिध &अथमहासरस्वतीध्यानम्-(चंडीकल्पे) घंटाथलहलानेिशंसमुसलैी चक्रधनुस्सायकंहस्ताब्जैर्दधतींघनांतविलसच्छीतांशुतृल्पप्रभाम् ॥ गैौरीदेहसमुद्रांत्रिजगतामाधारभूतांमहापूर्वामित्रसरस्वतीमनुक्षजेभुंक्तादिदैत्यार्दिनम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ अथ ललितोपाख्यानरीत्यश्रीचक्रस्थदेवताम्रारभ्यते । ६ अणिमादिसिद्धिदेवताध्यानम्-- अणिमामहिमाचैवगरिमालघेिमातथा ॥ प्रानिःप्राकाम्पामीशवंक्शित्वंचाष्टगूतयः ॥ १ ॥ मुक्तिसिद्धिस्सर्वसिद्धिर्दशसिद्धयद्दरतः ॥ एतादेव्यश्चतुर्वाहाःजपाकुसुमासंनिाः ॥ २ ॥ चिंतामणिंकपालेंच त्रिश्लंसिद्धकज्जलम् || दुधानाद्ययापूर्णायोगिीश्वनिपेक्तिाः ॥ ३॥ रक्तकवर्णः ॥ १० ॥ ७ अथ महालक्ष्मीसहिताष्टमातृकाध्यानम्ब्राहीमाहेश्वरींचैवकोमारीवैष्ववीतथा ॥ वाराहीचैवमाहेंद्रीचार्मुडचेक्सप्तमी ॥ १ ॥ महालक्ष्मीरष्टमीचद्विश्रुजाश्शेोणविष्यहाः ॥ कपालमुत्पलंचैवविभाणारतवाससः ॥ २ ॥ अथवान्यप्रकारेणकेश्वयानंप्रचक्षते ॥ ब्रह्मादिसदृशाकारान्ब्रह्मादिसदृशायुधाः ॥ ३ ॥ ब्रह्माीनपरंचिह्नंधारयंत्यःप्रकीर्तिताः ॥ रक्तवर्णः ॥ ८ ॥ ८ अथ सर्वसंक्षेोभिण्यादिदशमुद्रादेवताध्यानमूमुद्राविरचनायुतैर्हतैःकमलकांतितिः ॥ दाडिमीपुष्संकाराः पीतांबरमनोहराः ॥१॥ चतुर्भुजाभुजदंद्वध्रुतचर्मछपाणिकाः ॥ मद्रत विलेोलाक्ष्यस्तासांनामनिर्सगृष्णु ॥ २ ॥ सर्वसंक्षेोणिीचेक्सर्वविद्राविणीतथा । सर्वांकपॅिणिमुद्राचतथासर्विवरांकरी ॥ ३ ॥ सर्वो