पृष्ठम्:श्रीतत्वनिधि.pdf/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रशक्तेिनेधः । (a) टीघटितसुधाकरमुधाछुताम् । ५ । फालभूतलकीभूतलोचनांकामलोचनाम् ॥ कटाक्षसरणीनिर्यत्करुणापूर्णलेोचनामू ॥ ६ ॥ सूर्यंदु मंडलाकारमणितार्टकमंडिताम् ॥ शुक्रतारासमाकारनासाभरणशोभेि नीम् ॥७॥ दाडिमीबीजसंदोहसंदेहदशनावलिमू॥६ोणारक्धृणादायिनिजवाणीगुणोदयामू ॥ ८ ॥ कपूरबीटिकागंधसुगंधितदिगंतरामू ॥ मणिदर्पणाद्र्षक्षकपोलफलकप्रभामू ॥ ९ ॥ प्रसन्नवदनांकाोजांसमंदहूसितेक्षणाम् । मणिमंगलसूत्रेणविलसत्कंबुकंधराम् ॥ १० । श्रितकल्पलतीभूतक्षुजवट्टीचतुष्ट्रयाम् ॥रत्नांगुलीपनिर्वांद्देर्लसदंगुलिपछवाङ्म्॥ ॥ ११ ॥ तारहारझरैर्भास्वत्स्तनहाटकभूधराम । कुचभारनमन्मध्यत्रिवलीललितेोदराम् ॥ १२ ॥ अनर्धरत्नघटितरशनाञ्जघनस्थलम् ॥} सुवृत्तजंघेोरुकांडांगूढगुल्फांगुडालकाम् ॥ १३ ॥ शिंजन्मणिमंजीर मंजुपादाब्जमंजुलाम् ॥ रत्नग्रैवेयवलयमकुटांगदकंकणाम् ॥ १४ ॥ कंबुकंठींसुनासाब्यांत्रिंबोठीमुडुपान्नाम् । सर्वशृंगारवेपाढ्यांसर्वाक्षर णभूपिताम् ॥ १५ ॥ चंदनागुरुकपूरमृगनमिसुगंधिनीम् । कारणे शशिरोरत्ननिघूट्रचरणांबुजामू ॥ १६ ॥ पंचभेतासनातनांपंचप्रणवरूपिणीम् ॥ सिंदूरवर्णः ॥ १ ॥ ३ अथ महाकालीध्यानम्-(चंडीकल्पे) खङ्गेचकगदपुचापपरिघाञ्छूलैभुशुडीशिरःर्शर्खर्सदधर्तीकरैम्रिणयनांसर्वागभूपावृताम् । नीलाश्मयुतिमास्यགླུ་ཞི་ पाददशकसेिवेमहाकालिकां यामस्तौत्स्वपितेहरौकमलजोर्हर्तुमर्धुकैटभम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ ४ अथमहालक्ष्मीध्यानमू-(चंडीकल्पे) अक्षरुक्परशुंगदेपुकुलिशंपन्झंधनुःकुंडिकांदंडॅशक्तिमर्सिषचर्मजलर्जघंटांपुराभिाजनम् ॥ श्लंपाशसुदशेनेचदधर्तीहस्तैःभवालभांसेपेसै FMM MARM pe रिभमर्दिनमिहमहालक्ष्मींसरोजस्थिताम् ॥ १ ॥ प्रवालवर्णः ॥ १ ॥