पृष्ठम्:श्रीतत्वनिधि.pdf/57

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( R ) श्रोत्तत्त्वनिध दानांलक्ष्मओतंद्वितीयके ॥ ८ ॥ तृतीयेशिक्शैवादिमूर्तीनांलक्षणंमतम् ॥ तुरीयेत्रह्मशक्रादिदेवरूपनिरूपणम् ॥ ९ ॥ पंचमेग्रहनक्षत्रकालादीनांचलक्षणम् ॥ पठेभेोत्तँहरिक्षेत्रशालिग्रामादिलक्षणम् ॥ १० ॥ सप्तमेतुशिवक्षेत्रशिवलिंगादिलक्षणम् ॥ निगमागमतंत्रादिलक्षणंप्रोक्तमटमे ॥ ११ ॥ प्रेोफैंचनक्मेसंख्यालिपिप्रमुखकौतुकम् ॥ एतनवनिधिज्ञानात्सुलानिधयोनयः ॥ १२ ॥ १ अथश्रीचामुंडेश्वरीध्यानमू-(नृसिंहप्रासदे) निगयतेत्रयाचंडीहेमामासुस्वरूपिणी ॥ विणेोत्रार्यौवन्स्थाचक्रुद्धा चोध्र्वस्थितामता ॥ १ ॥। कृशमध्यविशालाक्षीचारुपीनफ्योधरा ॥ एकवञ्कातुसुीवाश्चाहुविंशतिसंयुता ॥ २ ॥ श्लासिशक्तिचक्राणिबाणर्शखपवीनपि ॥ अयंडमरूंश्चैवच्छुरिकांदक्षिणैः करैः ॥ ३ ॥ ऊर्ध्यादिक्रमयोगेनविभतीसासदाशुभा॥नागंपाशंतथाखेटंकुठारांकुशकामुंकान्॥४॥घंटाध्वजगदादर्शान्विभाणाकामरूपिणी ॥तदधीमहिपश्छि न्नमूर्धापतितमस्तकः ॥५॥ त्रस्तोयतकरःकुद्धस्तद्वीवासंभवःपुमान् ॥ शूलभिन्नोवमद्रक्तोरक्तभ्रूश्मश्रुलोचनः ॥ ६ ॥ः सिंहेनखाद्यमानस्तुपाश बद्धेोगलेमृशम् । वामांध्याक्रांतसिंहाचसव्यांध्यालोढणासुरा ॥ ७ ॥ e चंडीचोद्यतशस्रेयमशेषरिपुनाशिनी ॥ स्वर्णवर्णः ॥ १ ॥ २ अथराजराजेश्वरीध्यानमू-(पोडशीकल्पे) कीटेिकंदर्पलावण्याशिववामांकवासिनीमू ॥ एककालोदितनेकचंद्रकोट्यर्ककोटिामू ॥ १ ॥ भोगापादलितनेिककोटेिब्रह्मांडमंडलाम् ॥ जुपाकुसुमसंकोशामजपामजूमिकृष्णू ॥ ३ ॥ कुंकुमोदरर्सकाशांदाडिमकुसुमारुणामू॥बालार्ककोटिांत्र्यक्षांबालेंदुमकुटोज्ज्क्लाम्र॥ ३॥ पाशांकुशेक्षुकोदंडचिबाणलसत्करामू ॥ अचंचलतष्टित्कोटिप्रज्ञाषिंगलवाससम् ॥ ४ ॥ समवृत्तमुवृत्तोरुजघनस्तनमंडलाम् ॥ कोटीरको