पृष्ठम्:श्रीतत्वनिधि.pdf/466

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(νο) श्रीतत्वनिधी e २९ अथ सर्पाकृतिदेवीसायुज्यमुक्यक्षक्रीडाविवरणम्देवीसायुज्यवक्रीडाकोठशाराक्षकाःस्मृताः ॥ अक्षत्रिपार्श्वगागेपु

  • A WM WN a era yma. Yna, & सुमानात्रषुावन्यसत् ॥ १ ॥ एकांद्वंत्रांणपष्ट्रपंचचतुस्सानवाटच ॥ शाली केि मुनि ब्येपु sa. ਸ f oX ex

a. s ܠܘ ܼ * म्न्यब्दैऋतोग्रीष्मके ॥ आपाढेसितपक्षकेबुधष्पितुर्वारेथराकदिनेसपकारतयेममेवरचयामासक्षणाद्भूपतिः ॥ २ ॥ चतुरश्राकृतियाद देवीसायुज्यमुक्तिआटदपठवत्रु सर्पाकृतियागेि रचिसिरुवदके पद्मश्रोफपाठवत्रु रचिसुवकम डाळगळलेखसह ।। (सीसपद्य)-श्रितननावनलोलश्रीकृष्णभूपालमत्तोर्वपरिचित्रबरेयलेणसेि । शालिवाहनशकबुसाविरदयेळुनुरऐवत्तआरनेयेंदुतरुव ॥ १ ॥ विनयसंवत्सरदविमलवादाषाशुद्धपूर्णमेरेदसेोमवारदठेि । कालेपशिरुतिप्र्पसर्पदाकृतियादाचेत्रपटबनुनोडेशिष्टरेल ॥ २ ॥ (टोकु)-ईपठववु रचिसुवक्रम-सर्पाकृतेि पठझे वद्टुमनेगळु २३६ ।फेळगिन शूलनरफद वंदने साळु मोदलागि हदिनैदने सालुगळवरिगे सालु १ ये मनेगळु १५ शुद्ध मनेगळु २२५ मेलिन देवीसायुज्यद् १६ ने सालहिले अंकेितद् मने ९ सह ११ ! घट्टु सालुगळु १६ के वाटूटु मनगळु २३६ || यी आटके, डाळगळु अद्रछिरुव लखगळु सह । नात्युपट्टिन DDDD S DD DBD SC SDD S DDD DDD SS S DDDD DDDBD ३ : १-२-३ । डाळ १ घे खाली पट्टु ? । बाकी पट्टु ३ के ४-५-६ । डाळ १ ग्रे खाली पट्ट्टु १ । बाकी पट्ट्टुमळू ३ के ७-८-९ । योगेि uBDBDB D iDD iDiBDB DBDB DD TuuDDu DBD D iiuiD DDD गुरुतुगळंमाडिफ़ोडु फडम पावतचु चतुरश्राकृतिदेवीसायुज्यद् पटवद्यु आठ्ठवंते बुद्धियन्तरु नोडिकोडाडुवटु ॥ ३० अथ विश्वरूपाकृतोदेवीसायुज्यमुक्तयक्षक्रीडाविवरणम्घीध्पप्पोटशतत्रस्युःकीष्ट्रसंग्श्याधिमक्रमात ॥ अधोवीध्यांसमकोटमेकादशत्तथेोपरि ॥ १ ॥ त्रयोदशतदृध्र्वपञ्चदशस्युःततःपरम् ॥ ऊर्ध्वसप्तदशैर्वतदृर्ध्ववीधीपुपञ्चमु ॥ २ ॥ पृथकोट्टानिविद्वद्भिज्ञेया