पृष्ठम्:श्रीतत्वनिधि.pdf/451

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौतुकग्निधेः । ( રૂ૨૭) एवसः ॥ तद्द्वापरगृहंस्वस्यगृहंवद्भाति ( कीचकः) ॥ २९॥ जंघा लोमनुजोयस्तुसो ( ऽश्वः ) जन्मसमश्नुते ॥ श्रृंगारचेष्टामुसदायोवर्तेतैस ( कोकिलः) ॥ ३० ॥ यस्तुक्रोधीसज्जनेषु ( तरक्षु ) स्सावेिन्नरः ॥ गर्वणवृद्धान्योर्निदेनू (महिप)स्सोन्यजन्मनेिं ॥ ३१॥ येोजीवदण्डनेनित्यंरती (हिंस्रो) ऽन्यजन्मनेि॥शैवमंत्रोपासनायभटवेद (शरमो) भवेत् ॥ ३२॥ परार्थदेवतानामगृणन् (गरुड) एवसः ॥ विष्णुमन्त्रोपासनायांमटी (भारुण्ड) एक्सः ॥ ३३ ॥ परार्थतीर्थयात्रांपःकुरुते (इंस) एक्सः॥येनित्यंमृग:पायुक्स (साल्वेो) ऽन्यवेक्॥३४॥ अमार्गेयस्तुवर्तेतनिवेद् (अन्त्यज ) एवसः ॥ चलचित्तस्सत्क्रियामुर्नीवेन्यस्मिन् (मृगो )ह्निसः ॥ ३५ ॥ क्रूरोयदिवेन्मंत्र्यो ( व्याघ्रो ) ऽन्यस्मिन्भवेभवेत्॥ परबुध्ध्यायस्तुजीवेद्बुद्धिहीनः(शुको)भवेत्॥ ३६॥ मदाधिक्याद्भूमतियो (गजो ) ऽन्यस्मिन्भवेभवेत् ॥ पतिंसंभर्त्सयानास्त्री ( पोटा ) ऽन्यस्मिन्भवेत्तवेत्॥ ३७ ॥ आचारेणविहीनोयस्सतु(शूद्री) ऽन्यजन्मनि ॥ एकाशीतितमेगेहेपतिंहित्वापरंनरम् ॥ ३८ ॥ कांक्षेत यदिसानारी (विधवा )ऽन्यविधुवम्॥ अशीतितमसंस्त्र्यकिसदनेवक्ष्यतेधुना ॥ ३९ ॥ `देवीमन्त्रीपासानासुभटः ( सिंहे ) ऽभिजायते ॥ पञ्चाशीतितमेनारीपरपुत्रानमूयती ॥ ४० ॥ जन्मांतरेसातुर्गांवेद् ( वन्ध्या ) नैवात्रसंशयः॥एकोनेनवतितमेलज्जाहित्वाचरेत्पथे॥४१॥ विलासात्सावेट्(वेश्य) वेिन्यस्मिन्नसंशयः॥गृहेनवतिसंख्याकेमातृस्वस्रादिवन्धुताम्॥४२॥अविज्ञापस्त्रियासाकंरमेद्यदि(नपुंसकम्)॥ासप्न यङ्नवतितमेत्र्यंशंद्रोणं करोतियः ॥ ४३ ॥| लोीसन्नन्यञ्जनुषिस ( वणिङ् ) नात्रसंशयः ॥ः अष्टाधिकनवत्यार्यंतंस्याकेसदनेध्रुवम् ॥ ॥ ४४ ॥ साधुर्हृत्वाज्ञानहीनो { गौ ) सैवेत्स्न्यजन्मनिtं एकोनशतसंख्यकेस्वानुष्ट्रेितमुकर्मणाम् ॥ ४५ ॥ क्षयान् ( मत्यैव )मामतिना