पृष्ठम्:श्रीतत्वनिधि.pdf/450

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३९६) श्रीतत्वनिधौ न्मनि ॥ १२ ॥ यस्त्वाहूतःप्रतिदिनंभुङ्ते ( भमर ) एवसः ॥ अर्जयित्वाधनंसत्सुनदध्यान् (मधुमक्षिका ) ॥ १३ ॥ अन्नकण्टकतांप्राप्तो ( मक्षिका ) सोन्यजन्मनि ॥ समीचीनोदयाशून्यस्स (शिला ) जायते नरः ॥ १४ ॥ इानकण्टुकतांप्राप्तोभवेत्सतु ( वनाधृतिः) ॥ विषयुक्ता | शष्योपस्तुत (सर्प) स्सर्वथावेत् ॥१५॥ विनाविवेकंयःस्नायात्स( मण्डूको ) ऽन्यजन्मनि॥यःक्षुद्रवार्तयाजीवेत्स (मत्स्यो) जायतेनरः ॥ ॥१६॥ विवाहकण्ठकोयस्तु ( मार्जाल ) स्सन्यजन्मनि ॥ अत्यन्तवेचनायुचो (जम्बुक) स्सभचेन्नरः ॥ १७॥ चिरजीवीबुद्धिहीनोपदि (घूकः) प्रजायते ॥ दृष्ट्रायोज्ञानिनोवृद्धानदृष्ट्टेवव्रजेत् ( तरुः)॥१८॥ परान्नीक्षणाजीवन्(काको)ावतिनान्यथा।अन्नचौंर्यणयोजीवेत्सवृको) नात्रसंशयः ॥ १९ ॥ सर्वान्यस्तुशपेछकेंदेहांते (श्धा) प्रतिजायते॥ बाधतेयोजनान्नोरे(नक) जन्मसमश्नुते ॥ २० ॥। तीर्थयात्राकृतीयस्तुर्निदेत् ( कच्छपः ) एवसः॥ सत्कर्माचरणेमन्दोवेद् (अजगरो) हिसः | ° १ । वंशाभिवृद्धिमाकांक्षन् (लता) ऽन्यस्मिन्भवेभवेत् । सदाका मीावर्तियः (कलविंक) स्सजाते ॥ २२ ॥ विनाविवेकंयःशास्त्रंपठे ट्र(गर्दा) एक्सः॥दांभिकध्यानमातन्वनू (बकी) ऽन्यरिमन्ववेत् ॥ ॥ २३ ॥ तूष्णींविरतोयोत्याद्(जलूक)स्सोन्यजन्मनि ॥ कालYDDDD SDDeDuS DDDDD L S DBDDDDDDDDS न्मांसादस्संवेद् (अजः) ॥ स्त्रियंबलाद्योरमते(गोगांगूलेो )ऽन्यजन्मनि ॥२५॥ दिवास्त्रीसंगमातन्वन् ( कापोतं ) जन्मचानुयात् ॥ हीनाञ्चाररतानित्यं ( वानर ) स्सोन्यजन्मनि॥२६॥ स्वोपकगृरुद्रोग्धा (मष) वर्योन्यजन्मनेि॥अभिजातोनाटोपजीवीयदि (वह) ज़विप्पति॥२७॥ कुक्षिंभरिस्तुयोहूयात्स ( मूकर ) जनिर्जयेत् ॥ बाधतेदुर्बलान्यस्तु (श्येनो)ऽन्यस्मिन्वेश्र्वेद ॥२८॥ ध्रुद्धान्दृष्ट्रचिनम्रोयोनीविद्(उट्र)