पृष्ठम्:श्रीतत्वनिधि.pdf/449

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T कौतुकनिधिः । ( ३९९ ) द्दामवाग्वैभवः ॥ २ ॥| श्रीकृष्णराजावनिपेनदेवसायुज्यमुक्तिप्रदमिटदापि ॥ संकीडर्नसंरचिर्तसुरम्यंजीयाद्रचन्द्रावधिभूतलेस्मिन्॥ ॥ ३ ॥-॥ शूलादिविष्णुलोकांतंपडुत्तरशतंपदम् । एतेषांकारणीभूतसदनानितथेवहि ॥ ४ ॥ गुरोःकटाक्षागमादिचतुर्वेशष्पदंतथा' ॥ एतन्मिलित्वापट्टत्रिंशदुरद्विशतंपदम् ॥ ५ ॥ अत्रकार्याणिसन्मानिकारणेनसहैवहि॥ शूलघ्नारकमारभ्यसकारणगृहाणिवै॥६॥सप्तसप्ततिसड्रख्यानिकमेगैवविवृण्महे गुरुद्रोहीभवतेियःस(शूलनरकं)व्रजेत्॥ अनृतंयस्तुवदति (नरकक्रिमि)रवसः ॥ ३॥ सतोयोर्निदतिवृथातस्या (ऽधःपतनं) ध्रुवम् ॥ स्वामिद्रेहीभवतियो (महारौरव) मथुते॥२॥मातायित्रीक्षयोद्रोही (रीरवं) नरक वजेत् ॥ मित्रद्रोहीवतियः (तपनं) नरकंव्रजेत् ॥ ३॥ विद्ययाहंकृतिंप्राप्तवति(ब्रह्मराक्षसः)॥अत्यपेक्षीवतियस्स(पिशाचो)वेन्नरः ॥४॥ तामसाहंकर्तिप्रानो(राक्षसे)प्वभिजायते ॥ राजद्देलनमातन्वन्(कुम्भीपाके) व्रजेत्पुमान्॥५॥ द्रुह्यन्राज्ञःकोशमथो(कालसूत्रं)व्रजेन्नरः॥ (असीपत्र) रत्यनरकेजायतेराजद्रूपकः॥ ६॥राजद्रोहिसहायोयः(संघातनरकं)व्रजेत् । 'ाजदारान्काम्यानी (ऽन्धतमा) नरकंब्रजेतू ॥७॥ अभिजातस्सुरापायी यदि (वैतरणीं) ब्रजेतू॥दपविहीनोतेपु (गण्डशैली) भवेध्दुवम्र॥८॥ निद्राभङ्गं यःकरोति(मत्कुणः)सोन्यजन्मनि ॥ ज्ञानंप्राप्यद्वृथाभृयायदिगोर त्तपेोभवेत् ॥ ९ ॥देवनामविनागायन् (झिल्लिका) सेोन्यजन्मनि ॥ ज्योतिपेप्वनृतंवक्ष्पन्न (पल्लिका) सोभिजायते ॥१०॥देवालयस्थदीपानां(पतङ्गः)शामकोभवेत्॥धान्यच्चोर्यणार्जीवेद्यस्स। (अाखु) र्क्षवितानरः अन्यायतःकिमप्युत्कानित्यजेयदि ( गोधिका ) ।। ११ ॥ं स्वामिद्रोहसहपेन(कीचपाली) भवेन्नरः ॥ी पत्युगैरप्रदानेन (सरट) स्सोन्यन