पृष्ठम्:श्रीतत्वनिधि.pdf/445

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौतुकनिधिः । ( ३९१ ) नस्पत्रिचतुस्सक्षभूमिते ॥ विक्रमाश्विनशुकुस्यप्रथमायांरवौशुभे ॥ ७॥ श्रीचामुण्डाकृपापूर्णकृष्णराजमहीहुता ॥ उद्दिष्टाक्षरत्रच्छ्लेीकारचिताबुधतुष्टये ॥ ८ ॥-॥ अस्यसूत्रं'वनढमिखा'इति ॥ २३अथूसंख्याभिर्लप्यवग्म्क्रम: । थुर्मवर्णसंख्यानेद्वितीपेंबुर्गुसूचने ! एकृद्रिकुमत्रांस्थानेदशकंदीघंबोधने ॥ १ ॥ बिंदुस्थानेचनवकविसर्गेनबतिंतथा ॥ संख्यायाः कट्टिनवकंपादोदक्पटधार्दिकभू ॥ २ ॥ धान्यमानेपकारादिरसमाने तुयादेिकम् ॥ निष्कादितुलनेशादिबिंदोर्नोविश्रमस्यञः ॥ ३ ॥ अधक्ष वृत्तमेवंसंस्त्रं लिपिकमः . Ο तुवंतिविद्वांसोबृ බුसमाअपि ॥ ४ ॥ कृष्णराजमहाराजरचितीवर्धतामयम् ॥ शंकेशालीवाहनस्यत्रिचतुस्सीभूमिते ॥ ५ ॥ विक्रमाश्विनशुकृत्यत्वेकादश्पां बुधेशुभे ॥ सङ्ख्यालिपीनालिििनस्संख्यानांबोधकोमहान् ॥ ६ ॥ ( टोकु )-यीश्लोकद् मेरिग अक्षरगळिगे अकारादि क्षकारपर्यत संख्या कमनव संख्येगे अक्षरक्रम हाग मोदलागेि फणिवरिगु खण्डगमोद्लागिी सीलिंगे बरिविगु मणमोद्लागेि पावुवरेिविगे वरहा तूकमोदलागि हृग तूकद वरिविगु त्रिंदु मुकारसुवदु अर्धअक्षरके सहक्रमवागेि अक्षरगळझुद्दाकैिकोंडुबुद्धिवन्तसू पश्वगळत्रु नोडिकोळूळबहुटु iा 3 तनसंख्याभिर्लिप्यवगमकीछकम DDD SLuuDuDuuDu DDBDu uDu DBDiuSS BDDB 한 이 이 이 이 이진 ठ ! ड} ढ ! था | त ! थ ! द ـــــــــــــــــــ ख ! घ| ड LEAGLES: ૨શ રૂશ૪ શું શરીરરાંરૂરીરપરાંશરાંરષ્ટિરિશિષ્ટાંરષ્ટિ DDSDLDD SDDDDDDSDDDu SDD DDDSDD Y D ૪૬.૬ ૪પ.૪|શીરપjરૂ૪િ૬|\!?૬૨૬ારે ૬ २ पूर्णाङ्गबोधकाक्षरकोष्ठकम् क | रप | ग घ । ढ | च | छ ! ज् !- ३ा R ܪ o 6. s DDD DDDS DD S DDDD SS DDD S DDD S DDDSSS L वभिल|