पृष्ठम्:श्रीतत्वनिधि.pdf/438

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३८४ ) श्रीतस्त्वनिधौ द्वादशांशंराशिचक्रमिदमित्यनुमन्यताम् ॥ २. ॥ यदावेद्दलेकोष्ठनवकं त्रिशदेववा ॥ कोठानेितानिजानीयानवांशैर्विशदेशकैः ॥ ३ ॥ संयुक्तंराश्रीिचक्रं तत्कल्प्यरम्यंयथोक्तवत् ॥नवग्रहास्स्वाकृतयश्शारास्स्यु स्सुमनोहराः ॥ ४ ॥| रक्तःकिञ्चिद्रक्कयुतःश्वेतःश्वेतस्थलाब्जवत् ॥ श्वेतरक्तश्वहरतःपीतःश्धतोऽसितस्तथा ॥ ५ ॥ धूम्रचित्रौचवणांस्स्यूरव्यादीनांक्रमादेिह ॥ श्रव्यार्दीनांचासमानांगतिस्सव्येनचैस्मृता ॥ ६ ॥ अपसव्याराहुकेत्वोर्गतिरित्यवधार्यताम् ॥ अतिचारगतिर्वकास्तम्भश्चैवमृजुर्मता ॥ ७ ॥ क्रीडापांगतिरेवंस्यादितिक्रीडाविदौविदुः ॥ अक्षौदौचतुरऔस्यातांवा पार्श्वचतुष्टये। ८ । सुमान्यकंत्रीणि चत्वारिशून्यंचयथाक्रमात् । एकस्मिन्नेवमन्यस्मिन्द्वेचत्रीणिचपञ्चच।।९।। सुमानिस्स्युस्तथापार्श्वमेकंविकुसुमंस्मृतम् ॥ यदेकसङ्ख्यश्रोत्नानस्तदासिंहादिमांशके ॥ १० । रर्विसंस्थापयेदेवंद्विसंड्रस्य:कटकादिमे । विधुंत्रिसङ्ख्यश्चोक्तानःकुजंमेपादिमेन्यसेत् ॥ ११ । तथोक्तानश्चतुस्सङ्ख्योबुर्षकन्यादिमेन्यसेत् । तथेत्तान:पञ्चसङ्ख्योगुरुमीनादिमेन्यमेत् ।। १२ । अक्षोयदापडुक्तानोन्यसेच्छुकंदुलादिमे । सप्तसङ्ख्योयटोनानोमकराठौशनिंन्यंसत् । १३ । अष्टसङ्ख्योपटोनानोन्यसद्राहुँवृपादिमे ॥ नवसइस्पायदीनान:स्यात्केतुईचिकादिमे ॥ १४ ॥ एकैकस्मिन्टलयफाकज्वीचषिगतिर्मुवेंद्र ॥ एकाटिद्वाद शान्नास्याइज्र्वाक्क्रापरास्मृता ॥ १५ ॥ एकान्ताद्वादशाष्टिस्म्याद्र तिःखेलनकोविदैः ॥ स्थापनंहनर्निचैवलोकसिद्धाक्षवस्मृतम् ॥ १६ ॥ शून्पपार्श्वपदीनानावक्षोम्यातांतदागतिः ॥ शाराणांनी विकिन्तुम्त

  • ःस्यादिनितद्विदः ॥ १७॥ शालियाह्शकस्याच्छेर्मेर्मेर्थेन्टुमितॆशु ॥

नन्दनेनभसःछप्प्णत्वटप्प्यांरविवासरे ॥ १८ ॥ श्रीचामुण्डाकृपापूर्णकृ प्णराजमहोक्षुता.॥ नवग्रहाक्षकीडाया:प्रकागेपंप्रकाशितः ॥ १९ ॥