पृष्ठम्:श्रीतत्वनिधि.pdf/436

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३८२ ) श्रीतत्त्वनिधौ-- टीमन्तरेकत्वाकोटेकुर्यासुमंशुभम् ॥ ८ ॥ शारविंशतिकंरक्कृपणपीतपलाशिच ॥ कमाज्ज्ञेयमथाक्षीद्वीपडश्रौंपरिकल्पयेत् ॥ ॥ ९ ॥। तत्रादिमेक्षेक्रिमशःपडश्रेपुमुमानिहि ॥ द्वेचत्वारिपडद्ये चततोदशततोऽमुमम् ॥ १० ॥ अन्तात्पेक्षेद्वादशतथाषोडशाष्टादृशस्फुटम् ॥ विंशतिश्वचतुर्विशतिश्वनिष्कुसुमंभवेत् ॥ ११ ॥ निस्सुमेन्ड्र्यङ्कचिहस्त्वक्षउत्तानमोपदा ॥ तत्यक्क्ष्येफलंत्विये नामान्येवंविचिन्तयेत् ॥ १२॥चतुस्सुमोनिस्सुमनयुगमित्यभिधीयते ॥ पट्सुमोनिस्सुमनस्याद्रसइत्यभिधीयते॥१३॥अटसङ्ख्योनिस्सुमनहयुक्ता नोवर्गउच्यते ॥ दशसङ्ख्योनिस्मुमेनदिक्छब्देनातिधीयते ॥ १४॥ द्वादशांकोनिस्मुभेनानुरित्यभिधीयते ॥ षोडशाङ्कोनिस्सुमनकलाशब्देनगीयते ॥ १५ । निस्सुमेनाष्टादशाङ्कोस्मृतिरित्यभिधीयते ॥ विंशत्यङ्कोनिस्सुमेनाह्युक्तानःकृतिरुच्यते॥१६॥चतुर्विशतिसङ्ख्पाको निस्सुमनघनोभवेत् ॥ निस्सुमोनिस्सुमनोक्तानश्चेत्यूज्यइतीर्येते ॥ ॥१७॥पूज्यावक्षयदास्यातांशारोनैवचलेदिह॥ससङ्ख्याक्षीयदोक्तानी वेतांनिस्सुमंविना ॥ १८ ॥। तदानुयुग्मंचलतिनेकश्शारश्लेदेिहू ॥ शिष्टाक्रीडाप्रसिद्धाक्षक्रीडेवकथिताबुधैः ॥ १९॥शालीवाहनशकस्पाब्दे ममथेर्बुमितेशुझे ॥ नन्दनापाठशुकृस्यत्वेकादश्यांरवेनेि ॥ २० ॥ श्रीचामुण्डाकृपापूर्णकृष्णराजमहीपतिः ॥ बुरज्वक्षक्रीडन्स्पप्रकारंव्यवृणोत्स्वयम् ॥ २१ ॥ (टोकु)-बुरानन पगडे आटके चारी कथेि डाळगळ विवरनारी १ के बीदगळु ३ । बीदेि १ के मध्यद बौदि मोनेगळु १० ॥ बाजु | चंदिगळु २ क. मनेगळु ९ रङ् १८ । विठ्ठ बौदिगळु ३ के चारी १ के मनेगळु २८ डु चारीगळु ४ के वडु मनेगळु ११२ । चारीगे मध्यदलेि कमलषु। गुप्तलू नात्झा, गुंडुमने । नात्कु चारींगे सैदोबळगडे नत्कु बुरुजु । बुरुजु १ फे नगळू ५ र्हु बुरुजु ४ के मनेगलु २० । अंतु मनगळु १३२ ॥ बुरुजन